SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ECOLEARNALANCS णय ८ लित्त ९ छड्डिय १०, एसणदोसा दस हवंति ॥१॥" शङ्कितं-आधाकर्मादिदोषशङ्कायुक्तं भुडवते १, म्रक्षितं-सचित्ता दिभिः खरण्टितं २, निक्षिप्तं-सचित्तादौ न्यस्तं ३, पिहितं-सचित्तादिना आच्छादितं देयवस्सु ४,संहृतं-भाजन गतं (अन्यत्र) निक्षिप्य ददाति ५,दायकाः-बालादयः सचित्तयुक्ताश्च ६,मिश्रं-पूरणादिदाडिमकुलिकादिभिर्युक्तं ७,अपरिणतं द्रव्यं भावो वा ८, लिप्तं-दध्यादिना करा मात्रं शेषद्रव्यं च ९, छर्दितं-परिसाटनावत् १० एवं सर्वमीलने द्विचत्वारिंशदोषाः ॥ "मु खत्थं जं दाणं, तं पइ एसो विही समक्खाओ । अणुकंपादाणाई, जिणेहि न कहिपि पडिसिद्धं ॥१॥" ननु साधनां सदैव द्विचत्वारिंशद्भिक्षादोषरहितमेव देयं ? नान्यथेति चेत् ? ऊच्यते-"असिवे ऊणोयरिए, विदिनिवे भयंमि गेलने। इ. चाइकारणेहि, आहाकम्मं पि दायध्वं ॥ २॥" यतः-" उस्सग्गेण निसिद्धाणि, जाणि दव्वाणि संथरे जइणो । कारणजाए जाए, अववार ताणि कप्पंति ॥३॥" चतुर्विधाहारदानं प्रत्येष विधिरुक्तः वस्त्रदानं त्वे-"जन्न तयटा कोयं, नेवुयं नेव गहियमनसिं । आहडपामिच्चं वज्जिऊण त कप्पए वत्थं ॥ ४॥" व्याख्या यन्न तदर्थ प्रस्तावात् साधुनिमित्तं क्रोतं, व्यूतं, नैवान्येन वस्त्रान्तरेण परावृत्त्य गृहीतं, तद्वस्त्रं कल्पते, आहृत्यं प्रामित्यं च वर्जयित्वा । इहच पिण्डवदुद्गमोत्पादनैषणादयो दोषा यथासम्भवं ज्ञेयाः । यत्तु क्रीतादिदोषभणनमात्रं तद्बाहुल्येन अमीषामेव सम्भवात् । विमलं शीलमिति' शीलं-ब्रह्मा, विमलं-अष्टादशदोषरहितं, तद्यथा-दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकं, औदा. रिकादपि तथा तत् ब्रह्माष्टादशविकल्प्यम् , तपति-निर्दहति कर्माणीतितपः तच्च सिद्धान्तप्रणोतं पूर्वाचार्याचीण च ब. हुधा, इह तु ले शेन दर्यते तद्यथा-हुंति तवा इंदियजय १, कसायजय २ जोगसुद्धि ६ रयणतया ४ । सव्वंगसुंदरो ५
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy