________________
धर्मविधि
प्रकरणम्
A वुच्छिन्ना ॥ ९॥पभवो वि दिणयरो इव, देसणकिरणेहि पयडए भुवणं । जिणधम्मसेलसिहरे, पार्वतो अणुदिणं उदयं ॥ X॥१४१० ॥ ये सङ्कल्पितवस्तुसिद्धिजनक स्वर्वासिसंसेवितं, शश्वद्भूतभवातिभेदनपटुं श्रीधर्मकल्पद्रुम । श्रीजंबूप्रभुवत्तदेकहृदया भव्या भजन्ते भृश, ते वाञ्छाविरहेऽप्यहो शिवफलं स्फीतं लभन्ते द्रुतम् ॥ १४११ ॥ सत्सूत्रकृच्छीपभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थित धर्मविधाविनीह, डा भ(र)ष्टमं धर्मफलाभिधानं ॥ १ ॥ इत्युक्त द्वाराष्टक-मेतत्पूर्वोदितं | समासेन । अधुनातकथितार्थ-स्थानकमुपदर्शयन्नाह ॥ १॥
इय अट्ठ(हि)दुवारेहिं, समयसमुदाउ अमयकलसु व्व ।
भवदुहसंतावहरो, उद्धरिज एस धम्मविही ॥४५॥ ___ व्याख्या-'इति'अमुना प्रकारेण, अष्ट(भिः)द्वारैरु,क्तस्वरूपैः,समयसमुद्रात् सिद्धान्तोदधे , 'अमृतकलश इव' सुधाकुम्भवत्, 'भवदुःखसंतापहरः संसारासुखोपतापनिवारी । 'एष धर्मविधिरुध्धृत' आकृष्टः । अमृतकलशोऽपि संतापहारी भवति, लोको. तया च समुद्रादुग्धृत इति गाथार्थः॥४५॥ ननु किमर्थमयमुद्धृत इत्याह
मज्झत्थाणं आगम-रुईण संवेगभावियमईण ।
उवयारकए एसो, न उणो सकसायचित्ताणं ॥ ४६ ॥ व्याख्या--'मध्यस्थानां समचित्तानाम,तेऽपि कथञ्चित्स्वकल्पनया धर्ममाचरन्तिअतः, आगमरुचीनां सिद्धान्ताभिलाषिणाम,
M॥१५॥