SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ asपि कथञ्चिदसंविग्ना स्युः, अतः 'संवेगभावितमतीनां' भावनावासितबुद्धीनाप, उपकारकृते हितार्थम् 'एष' धर्म्मविधिरुद्घृत इति पूर्वोक्तेन योगः । 'न पुनः सकषायचित्तानां' क्रोधादिरुद्धान्तःकरणानामिति गाथार्थः । ४६ ॥ अधुना धर्म्मविधेर्माहात्म्यमुपदर्शयन्नाह - जहसलो वि हु विज्जो, वाहिं अवहरइ विइयउट्ठापो । तह भवो विजियो इह; धम्मविहिन्नू खबइ कम्मं ॥ ४७ ॥ व्याख्या- 'यथा कुशलोऽपि वैद्यो विदितोत्थानो' ज्ञातरोगकारणः 'व्याधिमपहरति ' दुरित (हुरिति ) निश्वये ' तथा भव्योऽपि जीव इहा'स्मिन् लोके, 'धर्म्मविधिज्ञी' विज्ञातधर्मतस्त्रः सन, 'कर्म्म क्षिपति', अज्ञानिनो हि सुबहुकालेनाल्पकर्म्मक्षय कारित्वात् ॥ यदुक्तं - " जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेण ॥ १ ॥ " इति गाथार्थः ॥ ४७ ॥ इदानीं ग्रन्थकृद्भव्य सार्थमुद्दिश्य सदुपदेशरहस्यवैदुष्यमाह हा भो भव्वा तुम्भे वि, वीरजिणरायसासणाउ इमं । निहिमिव धम्मं लहिउं, दोगच्चं दलह अचिरेण ॥ ४८ ॥ व्याख्या – 'तत्' तस्मात्पूर्वोक्तार्थ श्रवणात्, 'भो' इत्यामन्त्रणे, 'भव्या' भवन्तोऽपि, 'वीरजिनराजशासनादिमं धर्मं निधिमिव लब्ध्वा दौर्गत्यं' दुर्गतेर्भावम्, 'दलयत'क्षयं नयत । 'अचिरेण' स्तोककालेन, तथा चोक्तिलेशः, निधिरपि राजशासनाल्लभ्यते,
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy