SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'यथेति'दृष्टान्ते केशि गुरुसमीपे प्रदेशिनाम्ना राज्ञा परीक्षितो धर्मस्तस्य 'कल्याणकरः' स्वर्गापवर्गादिसौख्यजनको जातः, तथाऽन्येषां धार्थिनां भवतीति गाथार्थः ॥ ६॥ भावार्थस्तु कथानकगम्यः । स चायम् इह अस्थि जंबुद्दीवो, भूधरसयसेविओ विजयकलिओ । गुरुवाहिणीसमिद्धो, पमाणपत्तो नरिंदुव्व ॥ ॥ तत्थत्थि भरहखितं, नाणाविहरयणमालियाकलियं । वढंतकलामाण, अट्टमिचंदद्धसंठाणं ॥ २॥ सयलविसयाभिरामा, वररयणसुवनरूवसोहिल्ला । रमणिय जणमणहरा, नयरी तत्थथि सेयविया ॥३॥ तत्थ पएसी राया, राउव्व जणाण हरियसंतावो । नक्खत्ततेयहरणो, कलाकलावेण वुड्ढिगओ ॥ ४ ॥ नवरं सो नरनाहो, सोमसहावो वि बहुविहगुणेहिं । कुमयपयासणदोसासंगमय धरइ अणवरयं ॥५॥ सूरियकंता कंता, मूरियकंतिव्व तस्स गयदोसा । उल्लासियकमला विहु, जणेइ जा कुवलयाणंद ॥६॥ सूरियकंतो पुत्तो, मूरियकंतुव्व तेसि सच्छाओ। जो सूरकरबलेणं, परं तवंतो वि सोमगुणो ॥७॥ सव्वत्थ पत्तरेहो, वन्नाधारो सुरूवगुणकलिओ । तस्सासि महामंती, चित्तो चित्तव्य चित्तहरो॥८॥ अह अन्नया स रना, सावत्थिपुरीइ रजकज्जेण । जियसत्तनिवसमीवे, पट्टविओ पडिसरीरं व ॥९॥ तत्थागओ स मंती, निवदिन्नावासउवरिभूमिडिओ । पिच्छइ निग्गच्छंत, नयरजणं बाहिरुज्जाणे ॥१०॥ तो पभणइ नियपुरिस, कत्थ जणो जाइ एस इय मुणसु । अह सो वि तं सरूवं, टू नाऊणं मंतिणो कदइ ॥ ११ ॥ देव ! इह अत्थि पत्तो, उज्जाणे पासनाहसंताणी । केसी नाम गणहरो, संपुनदुवालसंगधरो ॥ १२ ॥ जो चउनाणपहाए, हरइ तमो दिणयरुव्व लोयाणं । तस्सेस बंदणत्थं, जाइ जणो भत्तिभरियंगो ॥ १३॥ तत्तो चित्तो द| पत्तो, सपरियणो तत्थ केसिगुरुपासे । सेलुव्व थद्धदेहो, जा चिट्ठइ तं पलोयंतो॥१४॥ अह तस्स गुरू बोहं, णाणेण वियाणिऊण
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy