________________
धर्मविधित ॥२॥
दपकरणम्
सुयसीलतवदयाहि, तहेव धम्ममि कायव्वा ॥४॥ व्याख्या-'कषछेदनतापताडनै रिति तत्र 'कषः '-सुवर्णपरीक्षापाषाणः 'छेदनं'-द्विधाकरणम् 'तापो' वन्ही शोधनम् 'ताडनं' पत्रकुनादि । पश्चाद् द्वन्द्वस्तैर्यथा 'कनके' सुवर्णे 'परीक्षा' विचारःक्रियते-तथा 'श्रुतशीलतपोदयाभिः' श्रुतमाचारागादि 'शीलं' ब्रह्मचर्य तपोऽनशनादि 'दया' प्राणिरक्षा पश्चाद् द्वन्द्वस्ताभिः धर्मे श्रुतचारित्रलक्षणे परीक्षा कर्त्तव्येति गाथार्थः ।.४॥ तथा श्रुतादिपरीक्षाशुद्ध एव धम्मों ज्ञेय इत्याह
पुव्वावराविरुद्धं, सुत्तं सीलं च गुत्तिसंजुत्तं ।
जत्थ निरीहं च तवो, दया विसुद्धा य सो धम्मो ॥ ५॥ व्याख्या-'पूर्वापराविरुट पर्वश्चापरश्च पर्वापरो.तोच तावौँ च पूर्वापराी ताभ्याम 'अविरुद्धं विरोधरहितं. शाकपार्थिवादिदर्शनादर्थशब्दलोपः। 'मूत्र' श्रुतं, शीलं च गुप्तिसंयुक्तं, गुप्तयो नवैता:-"वसहि १ कह २ निसिजि ३ दिय ४-कुटुंतर ५ पुव्वकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणाइ ९ नव बंभचेरगुत्तीओ ॥१॥" तथा तपश्च 'नीरीह'मिह परलोकादिसुखाकाक्षादिरहितं । दया च 'विशुद्धा' निष्कपटा, यत्र धर्मे स परीक्षाशुद्धो धर्म इति गाथार्थः ॥५॥ एवं परीक्षितो धर्मः सफलो भवतीति भव्यावबोधाय दृष्टान्तमाह
जह केसिगुरुसमीवे, पएसिरन्ना परिक्खिओ धम्मो। जाओ कल्लाणकरो, धम्मत्थीणं तहन्नसिं ॥६॥
C
॥२॥