SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ धर्मविधि मूलम्. ॥ ५ ॥ भाषण भावियमइणो, गिहिणोऽवि लहित्तु केवलं नाणं । परमपयं संपत्ता, केऽवि इलापुत्तनाएंग ॥३४॥ साहुहिधम्मभेया, दुविहो धम्मो य तत्थ जइयवं । पढमं जईण धम्मो, गिहिधम्मो तदस मत्येहिं ॥ ३५ ॥ मूलं तेसिं तरुस्स व सम्मतं जमिह होइ भव्वाणं । सद्दहणं देवयधम्म - मग्गसुस्समणतत्तेसु ॥ ३६ ॥ तं पुण निसग्गउवएस - पमुहभेएहि दसविहं सम्मं । धारिज बज्जिकणं तिविहं तिविहेण मिच्छत्तं ॥ ३७ ॥ अइदुल्ल हे सम्मत्ते, संपत्ते भोगसंगमवहाय । गिव्हिज्ज साहुधम्मं, दसभेयं थूलभद्दुव्व ॥ ३८ ॥ जइ कह विहु असमत्थो, विसयपिवासाइ सयणनेहेण । भीरुत्तेण परीसह - भग्गो गिहिधम्ममवि कुज्जा ।। सो बारसहा नेओ, थूलगपाणिवह अलिय दिन्नाण । विरई परजुवईहाणं, विवज्जण इच्छपरिमाणं ॥ ४० ॥ भावनाभावितमतयो गृहिणोऽपि लब्ध्वा केवलं ज्ञानम् । परमपदं सम्प्राप्ताः केऽपि इलापुत्रज्ञातेन ॥ ३४ ॥ साधुगृहिधर्मभेदात् द्विविधो धर्मश्च तत्र यतितव्यम् । प्रथमं यतीनां धर्मे, गृहिधर्मे तदसमर्थेः ॥ ३५ ॥ मूलं तयोस्तरोरिख, सम्यक्त्वं यदिह भवति भव्यानाम् । श्रद्धानं देवताधर्म-मार्गसुश्रमणत स्वेषु ।। ३६ ।। तत्पुनः निसर्गोपदेश -- प्रमुखभेदैः दशविधं सम्यक्त्वम् । धारयेत् वर्जयित्वा त्रिविधं त्रिविधेन मिथ्यात्वम् ॥ ३७ ॥ अतिदुर्लभे सम्यक्त्वे, संप्राप्ते भोगसंगमपहाय । गृह्णीयात् साधुधर्म, दशभेदं स्थूलभद्र इव ॥ ३८ ॥ यदि कथमपि चासमर्थः विषयपिपासया स्वजनस्नेहेन । भीरुत्वेन परीषह भग्नः गृहिधर्ममपि कुर्यात् ।। ३९ ॥ स द्वादशधा ज्ञेयः स्थूलपाणिवधालीकादत्तानाम् । विरतिः परयुवतीनां विवर्जनमिच्छापरिमाणम् ॥ ४० ॥ ) सानुवादम् ॥ ५ ॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy