SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ जुग्गस्स होइ धम्मो, गोदिन्नतिणं व परमपयहेउ । स पुण अजुग्गरस विसं, सप्पोयरखित्तखीरं व ॥२७॥ सुगुरूवएसलेस पि, पाविउ के वि हंति दढधम्मा । जुग्गत्ताओ निवपुत्त वंक.चूलुब्व आजम्मं ॥ ८ ॥ एसो धम्मो भणिओ, चउश्विहो जिणवरेहि दुविहो वा । दाणाइभेयभिन्नो, पढमो इत्थं विगिदिठी २९/ पत्ते सुई दाण, विमलं सील तवो निरासस । महाउ भावणाओ, इय होइ चउठिबहो धम्मो ॥३०॥ सुद्ध दाणं जे दिति, भत्तिजुत्तं सुसाहपत्तेस । ते इह जम्मे वि सिरीण, भायणं मूलदेवुव्व ॥१॥॥ जे अकलंक सील, धरंति तियलोयजणियजयघोसते हंति निवाईण वि, नमैसणिज्जा सुभद्दव्व ॥३२॥ छहमाहतवजणियलद्धिमाहप्पओ महासत्ता । जिणसासणुन्नइकरा, विण्हकुमारु व्व सिझंति ॥ ३३ ॥ योग्यस्य भवति धर्मः, गोदत्ततृणमिव परमपदहेतुः । स पुनरयोग्यस्य विषं सर्पोदरक्षिप्तक्षीरमिव ॥ २७ ॥ सुगुरूपदेशलेशमपि, प्राप्य केऽपि भवन्ति दृढधर्माणः । योग्यत्वात नृपत्रकचूल इव आजन्म ॥ २८ ॥ एष धर्मो भणितः चतुविधो जिनवविविधो वा । दानादिभेदभिन्नः प्रथम इत्थं विनिर्दिष्टः ।। २९॥ पात्रे शुद्धं दानं विमलं शीलं जो निराशंस । शुद्धा भावना इति भवति चतुर्विधो धर्मः ॥ ३०॥ शुद्धं दानं ये ददति, भक्तियुक्तं सुसाधुपात्रेषु । ते इह जन्मन्यपि, श्रीणां भाजनं मूलदेव इव ॥ ३१ ॥ येऽकलंक शील, धरन्ति त्रिलोकजनितजयघोषम् । ते भवन्ति नृपादीना--मपि नमस्यनीया सुभद्रेव ॥ ३२॥ षष्ठाष्टमादितपो-लब्धिजनितमाहात्म्यतः महासत्वाः । जिनशासनोन्नतिकराः विष्णुकुमार इव सिद्धयन्ति ॥ ३३॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy