________________
धर्मविधि
सानुवादम्
मूलम.
जह पढमकसाएहिं, चुयसम्मत्ताइधम्मपरिणामो । नंदमणियारसिही, अइरा तिरियत्तणं पत्तो ॥ २१ ।। पञ्चविहायाररया, छज्जीवनिकायरक्खणुज्जुत्ता । पंचसमिया तिगुत्ता, गुणवंत गुरू मुणेयव्वा ॥२२॥ तेसिं पासंमि विसुद्ध-धम्मपरिणामसुद्धबुद्धीए । धम्मो सम्मत्ताई, विहिणा गिहिणा गहेयव्यो ।। २३ ॥ जम्हा उ जे अलोहा, गुरूणो भवसायरे पवहणं व । अप्पाणमि परंमि य, हवंति ते तारगा नन्ने ॥२४॥ जह अजसुहत्थीण, गुरूण गुरुयप्पसायमाहप्पा । पत्ता संपइरन्ना, निरुवमसुक्खाण रिंछोली ॥ २५॥ अक्खुद्दाइगुणेहिं, जुत्तो जुग्गो हवेइ धम्मस्स । तस्स इम्मो दायव्वो, सुगुरूहि जहोचियं धम्मो ॥२६॥
यथा प्रथमकपायैश्च्युतः सम्यक्त्वादिधर्मपरिणामः । नन्दमणिकारश्रेष्ठी, अचिरात् तियक्त्वं प्राप्तः ॥ २१ ॥ पञ्चविधाचाररताः, षडजीवनिकायरक्षणोद्यक्ताः । पञ्चसमिताः त्रिगुप्ताः, गुणवन्तो गुरवो ज्ञातव्याः ॥ २२ ॥ तेषां पार्थे विशुद्ध-धर्मपरिणामशुद्धबुद्धया। धर्मः सम्यत्तवादि-विधिना गृहिणा गृहीतव्यः ॥ २३ ॥ यस्मात् तु येऽलोभाः, गुरवो भवसागरे प्रवहणमिव । आत्मनि परस्मिंश्च, भवन्ति ते तारकाः नान्ये ॥ २४ ॥ यथार्यमुहस्तीना, गुरूणां गुरुपसादमाहात्म्यात् । प्राप्ता संप्रतिराजेन निरुपमसौख्यानां 'रिंछोलिः ॥ २५ ॥ अक्षुद्रादिगुणैर्युक्तो, योग्यो भवति धर्मस्य । तस्यायं दातव्यः, सुगुरुभिः यथोचितं धर्मः ॥ २६ ॥
C४ ॥
१ समूहा,