SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ दिसिमाणं भोगवयं, अणत्थदंडस्स विरइ सामइयं । देसावगासियवयं, पोसहमतिहीण य विभागो ॥४१॥ इय बारसहा सम्मं, सुविसुद्ध जो करेइ मिहिधम्म । सो निरुवमसुररिडिं, लहेइ सुरदत्तसड्दुन्न ॥ ४२ ॥ धम्मस्स फलं विरई, निरोहओ आसवाण सा य धुवं । रूद्धेसु तेसु जम्हा, अहिनवबंधो न कम्मस्स ॥४॥ जह सरवरं समंता, निरुद्धदारं न संगिलइ सलिलं । तह जीवो वि हु कम्म, निरुद्धपावासवप्पसरो।। ४४ ॥ तत्तो विसुद्धपरिणाम-मेरुमंथाणमहियभवजलही। उवलडनाणरयणो, जंबुव्व सया सुही हवइ ॥ ४५ ॥ इय अहद्वारेहिं, समयसमुहाउ अमयकलसु व्व । भवदुहसंतावहरो, उहरिओ एस धम्मविही ॥४६॥ मज्झत्थाणं आगम-रुईण संवेगभावियमईण । उवयारकए एसो न उणो सकसायचित्ताणं ॥४७॥ दिग्मानं भोगव्रतं, अनर्थदण्डस्य विरतिस्सामायिकम् । देशावकाशिकवतं पौषधमतिथीनां च विभागः ॥४१॥ इति द्वादशधा सम्यक, सुविशुद्धं यो करोति गृहिधर्मम् । स निरुपमसुरद्धि लभते सुरदत्तश्राद्ध रुव ॥ ४२ ॥ धर्मस्य फलं विरतिः, निरोधत आस्रवाणां सा च ध्रुवम् । रुद्वेषु तेषु यस्मात् अभिनवबन्धो न कर्मणः ॥४३॥ यथा सरोवरं समन्तात् निरुद्धद्वारं न संगिलति सलिलम् । तथा जीवोऽपि च कर्म निरुद्धपापासवप्रसरः ॥४४॥ ततो विशुद्धपरिणाम--मेरुमन्थानमथितभवजलधिः । उपलब्धज्ञानरत्नः जम्बूरिव सदा सुखी भवति ॥ ४५ ॥ इत्यष्टद्वारः समयसमुद्रादमृतकलश इव । भवदुःखसन्तापहर-उद्धृत एष धर्माविधिः॥ ४६॥ मध्यस्थानामागमरुचीनां संवेगभावितमतीनां । उपकारकृते एषः, न पुनः सकषायचित्तानाम् ॥४७॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy