________________
धर्मविधि ॥१३८॥
इत्य चिढेह । जइ अभिवंछह तुब्मे, ता नियकन्नादुगं देमो ॥९९४ ॥ नवरं वच्छा ! तुब्भे, जइ परिणिस्सह सुयाउ अम्हाणं ।
प्रकरणम् तो अम्ह जाइउचियं, कम्म सव्वं पि कायव्वं ॥ ९९५ ॥ तेहि तहत्ति पवन्ने, अह मायंगेहि करिय वीवाहं । दिन्नाउ काणदंतुर-कन्नाओ दुन्नि दुण्डं पि ॥ ९९६ ॥ अह विज्जुमालिखयरो, मायंगसुयाइ तीइ अणुरत्तो । खडियनियसीलवओ, नो विज्जासाहणं कुणइ ॥ ९९७ ॥ जाया कमेण गिहिणी, गब्भवई विज्जुमालिणो तस्स । जाओ य सिद्धविज्जा, मेघरहो वच्छरे पुण्णे ॥ ९९८ ॥ तो नेहेण रहम्मी, मेघरहो विज्जुमालिणं भणइ । जामो सुसिद्धविज्जा, अहुणा चइऊण चंडाले ॥ | ९९९ ॥ विलसामो वेयडडे, मायंगीओ इमाउ मुंचामो । जं तत्थ खेयरीओ, सयंवराओ बहू अम्ह ॥ १००० ॥ लज्जावणमिय वयणो, मेघरह भणइ विज्जुमाली वि । बंधव !तं कयकिच्चो. विज्जुट्ठो ज्जड्ढो) जासु वेयड्ढे ॥१००१॥ नीसत्तेण मया पुण, भग्गो नियनियमभूरुहो भाय ।तत्ता मे तप्पभवं, विज्जासिद्धीफलं कत्तो ? ॥१००२॥ चइउं इमा वरागी, गम्भवई नेव जुज्जए मज्झ ।। साहियविजेण तए, असिद्धविजो य लज्जेमि ॥१००३॥ भाय! पमत्तेण मए, नियओ सयमेव वंचिो अप्पा। तो साहिस्सामि फुड, इत्तो है विजमुज्जुत्तो॥१००४॥ हियए ममं धरतो, आगच्छि जसु पुणो वि वरिसते । तइया साहियविजो, अहं पि इस्सामि सह तुमए (अहंपि तत्थेव इस्सामि)॥१००५ असमत्थो तं नेउ, चंडालीपेमपासपरिबधं । एगागी वि गओ सो, वेयड्ढगिरिम्मि मेघरहो ॥ १००६ ॥ कह एगागी पत्तो, कत्थ य ते बंधवु ति बंधूहि । सो पुट्ठो तं अक्खइ, वुतंत विज्जुमालिस्त ॥१००७॥ | तीए वि कुरूवाए, चंडालीए सुश्रो समुप्पन्नो । मुइओ य विज्जुमाली, तं विजासिद्धिमिव लहिउँ ।। १००८ ॥ मायंगीए र
C१३८॥ तो, विसेसओ सो सुयस्स पेमेण । दुसुमिणमिव वीसारइ, विजाहरसंपई कुमई ॥ १००९ ॥ अह विज्जुमालिणा सह, वि