SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ विहियं पावे तहाविणिधम्मं । सम्मं तुमं पवज्जसु पावमलकखालणजलोहं ॥ ९७९ ॥ मुद्धे ! सो मिठो हैं, जो किरमाविओ तह (या) तुम । जिणधम्मपभावाओ, देवो जाओ ममं पिक्ख ॥ ९८० ॥ इत्तो हैं जिणधम्मं, पालिस्सामिति विद्दियनिबंधा । सा साहुणीसासे, नेउँ पञ्चाविया तेण ॥९८१ ॥ ता पसिऊण तुमं प (वि) हु !, पत्रत्तगे वारगे य दिने । अम्हारिसाण जुग्गे, मुत्तुं भुंजसु विसय सुक्ख ॥ ९८२ ॥ जंप जंबू नामो, कंते ? किं विज्जुमा लिखयरु च । चिट्ठामि रागगहिलो, अहं पि निसु तच्चरि ॥ ९८३ ॥ अत्थि इह भरहखित्ते, वेयड्ढो नाम पचओ तुंगो । भरहदेहि दोहिं, पक्खेहि व परिगओ पक्खी ॥ ९८४ ॥ तत्थत्थि गयणवल्लह - पुरमुत्तरसेणिभूसणं परमं । जं वल्लहममराण वि, विविहेहिं को उगसएहिं ॥ ९८५ ॥ दुवे विज्जाहर - तणया तरुणा सहोयरा सरिसा । संजाया नामेहिं, मेघरहो विज्जुमाली य । ९८६ ॥ अन्नुन्नमन्नया ते, भति विज्जं पाहि जामो । भूगोयराण पासे, जं सा तत्येव सिज्झेही ॥ ९८७ ॥ विज्जासिडिविही पुण, एसो अइनीयकुलसमुन्भूयं । कक्षं विवाहिऊगं, रहिज्ज बंभेण जा वरिसं ॥ ९८८ ॥ अह ते अणुजाणाविय, पियरे सयणे य दोइ पीइपरा । भरस्स दाहिणध्ये, वसंतपुर पट्टणं पत्ता ॥ ९८९ ॥ चंडालारिहवेसं, काउं चंडालपाडए गंतुं । चंडालाणं से, कुणति ते दोवि Staff | ९९० ॥ जंपति सेविया ते, चंडाला भो कहेह नियकज्जं । संजाया बहुदिवसा, इह चिताण तुम्हाणं ॥ ९९९ ॥ अक्खति तेवि तेसिं, पुरओ सन्भावगोवणं काउं । अम्हे खिइप्पइट्टिय - नयराओ आगया इत्थ ॥ ९९२ ॥ मायापि हि अम्हे, दुवे व निकासिया नियगिहाओ । तत्तो परिब्भमंता, इह संपत्ता इह ठिया य ॥ ९९३ ॥ मायंगेहिं भणियं, अम्हे आसज्ज १ भूगोयरा - चंडालाः,
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy