________________
लसंती सा पुणो धरइ (वहइ) गर्भ । इत्तो य वरिसमेगं, मेघरहो निग्गमइ एवं ॥१०१०॥ हा हं सुरंगणासम-वरविजाहरवहूहि परियरिओ। सो काणदंतुराए, चंडालीए गिहे वसइ ॥ १०११ ॥ निवसामि सत्तभूमिय-पासाए है विमाणरमणीए । सो पुण मसाणकीकस-संकुलचंडालकुडिकोणे ॥१०१२ ॥ नाणाविहविज्जाबल-पुज्जंतसपीहिओ अहं तत्थ । सो जिन्नवसण:
वेसो, कयन्नभोई य मह भाया ॥१०१३ ।। इय विज्जुमालिदुक्खं, निययसरीरेण अणुहवंतु व्य । मेघरहो कयविरहो, पुणो Mवि पत्तो वसंतपुरं ॥ १०१४ ॥ जपइ य विज्जुमालिं, गंतु वेयड्ढपवए भाय ? । विज्जाहरसामित्तं, सुपवित्तं कह न पालेसि M॥१०१५॥ काउं विलक्खहसियं, स विज्जुमाली वि जंपए एवं । एसा हि बालवच्छा, मह गिहिणी गुचिणी य पुणो ॥
१०१६ ॥ भत्तं अननसरणं, पुत्तवई गुव्विणिं इमं गिहिणिं । कह परिचयामि बंधव ?, तुमं व न हि वजघडिओ हैं ॥१०१७॥ ता बंधव ? जासु तुम, पुणो वि समयंतरे मह मिलिज्ज । इत्थेव समयमेय, अहं गमिस्से न रुसियव्वं ॥ १०१८ ॥ तं बहुविहजुत्तीहिं, मेघरहो बोहिऊण निविण्णो । पुणरवि गो सट्ठाणं, किं कुणइ हिओ अइजडस्स ॥१०१९ ॥ अह तत्थ विज्जुमाली, संजाए नंदणमि बीयम्मि । मन्नइ.चंडालकुलं, सुरलोयाओ वि अब्भहियं ॥ १०२० ॥ भोयणवत्थाईणं, अणुदिण है
दुत्थे विन मुणइ दुहं सो । ते मिच्छीकुच्छिभवे, बाले लीलाइ पालंतो ॥ १०२१ ॥ वारं वारं तेहिं, उच्छंगत्थेहि परिवसंतेहिं । जगंधोदयण्हाणसमं, सो मन्नइ पुत्तण्हाणं पि ॥१०२२॥ नाडंती सोहग्गं, पए पर तं च तज्जए मिच्छी । सो तह वि तयासत्तो,
जाओ चंडालकुलदासो ॥ १०२३ ॥ बंधवनेहाकिट्ठो, आगंतूणं पुणो वि मेघरहो । गग्गयगिराइ जंपइ, आलिंगइ विज्जुमालिं तं ॥ १०२४ ॥ बंधव ? चंडालकुलं, मुंचसु का तुज्झ कहसु इह आसा । हंसो माणसजाओ, किं खिल्लइ खाइयासलिले