SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ धर्मविधि । अक्खुदाइगुणेहिं, जुत्तो जुग्गो हवेइ धम्मस्स । तस्स इमो दायब्बो, सुगुरूहि जहोचियं धम्मो॥३१॥ *मकरणम् GREACHEDCLESEGIR व्याख्या-धर्मस्य-सम्यक्त्वादेर्योग्यो-डों भवति भव्यः, किम्भूतः ? इत्याह-अक्षुद्रादिगुणैर्युक्तो-ऽक्षुद्रादिभिरेकविंशत्या गुणैः सहितस्ते चामी-"धम्मरयणस्स जुग्गो, अवखुद्दो रूववं पगइसोमो । लोयप्पिओ अकूरो, भोरू असहो मुदक्खिन्नो ॥१॥ लज्जालुओ दयालू, मज्झत्थो सोमदिहि गुणरागी। सक्कहसुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥२॥वुडा. णुगो विणीओ, कयनओ परहियत्यकारी य । तह चेव लद्धलक्खो, इगवीसगुणेहि संजुत्तो॥ ३॥" आसां गूढार्थत्वाद व्याख्या लिख्यते-धर्मरत्नस्य योग्योऽक्षुद्रो-ऽतुच्छो गम्भीराशयः १, रूपवान् २, प्रकृतिसोम:- स्वभावेन सुधांशुवदानन्दकारी ३, लोकप्रियः-लोकानां वल्लभः ४, अक्रूरः ५, भीरुर्जनापवादेभ्यः ६, अशठः-सरलाशयः७, सुदाक्षिण्यः ८, लज्जालुः स हि प्राणापहारेऽपि न प्रतिज्ञां त्यजति ९, दयालुः १०, मध्यस्थो-रागद्वेषरहितः ११, सोमदृष्टिः-शान्तहा न परवृद्धिमत्सरी १२ गुणरागी-गुणबहुमानी १३, सत्कथा-परपरिवादात्मोत्कर्षरहितः स चासौ सुपक्षयुक्तश्च-सन्मार्गपक्ष पाती १४, कार्य कुर्वन् सुदीर्घकालमर्थमनर्थ वा भाविनं पश्यतीत्येवंशीलः सुदीर्घदर्शी १५, विशेषज्ञा-कृत्याकृत्यवेदी र १६, वृद्धानुगो-वृद्धानुगामी वृद्धबुद्धयुपजीवक इत्यर्थः १७, विनीतः १८, कृतज्ञो-यः स्तोकोपकारकमपि बहु मन्यते १९, परहितार्थकारी च २०, तथा चैव लब्धलक्षः इत्येकविंशत्या गुणैर्युक्तो धर्मरत्नयोग्यः स्यात् । तस्स त्ति प्राकृतत्वात् चतुर्थीस्थाने षष्ठीति तस्मै योग्याय एष धो दातव्यः, सुगुरुभिः पूर्वोक्तैर्यथोचितं-पात्रापात्रानुमानेनेति गाथार्थः ॥ ३१॥ CERE5% CLES A5
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy