SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अधुना योग्यायोग्यविचारं दृष्टान्तेन स्पष्टयनाहजुग्गस्स होइ धम्मो, गोदिन्नतिणं व परमपयहेऊ ।स पुण अजुग्गस्स विसं, सप्पोयरखित्तखोरं व॥३शा है। व्याख्या-योग्यस्य पूर्वक्तिस्य एष धर्मः परमपदहेतुर्भवति, किंवद् गोदत्तणवत्, तदपि परमपयस:-प्रकृष्टक्षीरस्य हेतुः- कारणं भवति, इति प्राकृतशब्दश्लेषः व्यतिरेकमाह-स धर्मः पुनरयोग्यस्य विषमिव विषं, विनाशहेतुत्वात् सर्पोद- 2 | रक्षिप्तक्षीरवत् तदपि विषं भवतीति गाथार्थः॥ ३२ ।। योग्यस्योपदेशमात्रेऽपि दृढधर्मातां दृष्टान्तेनाह18| सुगुरूवएसलेसं पि, पाविउं केवि हुंति दढधम्मा । जुग्गत्ताओ निवपुत्त-वंकचूलुब्व आजम्मं ॥३३॥ व्याख्या-आस्तां संपूर्णा देशना मुगुरूपदेशलेशमपि प्राप्य-लब्ध्वा केपि भव्या योग्यत्वादाजन्म दृढवाणो भवन्ति, क इव ? नृपपुत्रवङ्कचूल इव ।३३। स च कथानकादवसेयः, तच्चेदम्-मुविभत्ततियचउप्पह-चच्चरदेवउलभवणरमणिज्जै । | सिरिपुरनयरं तत्थ य, राया नामेण विमलजसो ॥१॥ जस्स जिणसमणचलणु-प्पलेसु भसलत्तणं समुबहइ । भत्तिय से णयमणिमउड-किरण :ल्लिक्कियं सीसं ॥२॥ तस्स य देवी निरुवम-रूव इगुणोवहसियसुरदइया । स पलतेउरसारा, नामेण मुमङ्गला देवी ॥३॥ तेसिं च पुप्फचूलो, पुत्तो धूया य पुप्फचूल त्ति । जमलगजायत्तणओ, दुन्हंपि विसेसओ REAGUARVASARANG
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy