________________
SECRENIOSINCRECRACADRENCECR8
| च । जाणतो वि हु एयं, अत्यं सिरिअज्जहत्यिगुरू.॥ ३८१ ।। सीसाणुरागओ न हि, निवारए अह कयाइ तं नाउं । अजमहागिरिसूरी, अज्जमुहथिं उबालभइ ॥ ३८२ ॥ जाणतो वि हु ( न ) अज्जो, कि एयमणेसणं निवारेसि ? । सो भणइ जणो राया-णुवत्तिओ धम्मिओ जाओ ॥ ३८३ ॥ सय मेव देइ दाणं, का इत्थमणेसण त्ति तो सूरी। माइ ति एस कुविओ, पभणइ अज्जो ! अओ पभिई ॥ ३८४ ॥ अम्हाणं असंभोगो, तए समं झत्ति ता सुहत्थीहिं । चलणे सुगुरूणं निवडिऊग मिच्छुकडं दिन्नं ॥ ३८५॥ भगइ य पुणो न काहं, अबराहं एरिसं खमह इक्कं । ता खमियं सूरीहि, गया य अन्नत्थ विहरंता ॥ ३८६ ॥ संपइराया वि हु, सावगतणं पालिऊण अकलंकं । आउखए संपत्तो, वेमाणियदेवमज्झमि ॥३८७॥ तत्तो सो चविऊणं, विदेहखित्तम्मि पत्तमणुयत्तो । गहियव्वओ लहिस्सइ, सिद्धिवहूसंगसुहउदयं ॥३८८॥
आचार्यसुहस्तिनं गुरुगुणातिक्रान्तचिन्तामणि, सम्पाप्य प्रबलक्षुधाविधुरितो धान्यस्पृहावानपि । स्वल्र्लोकावधिगीतकीर्तिरभवत् भूमीपतिः संम्पति-स्तद्भो भव्यजना ! सदा शुभगुरून् सेवस्व सर्वात्मना॥ ३८९ ॥ सत्सूत्रकृतश्रीपभमूरिशश्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म विधाविह द्वाः, पञ्चमं दायकनामधेयम् ॥३९०॥
KOLOR3
द्वारं पश्चममुक्तम्, कथितास्तस्मिंश्च धर्मदातृगुणाः । तधुक्तैरपि गुरुभिर्द्धर्मो योग्याय दातव्यः ॥१॥ स च धर्मदानयोग्यः, कीदृक्षः स्यादिति क्रमायातम् । षष्ठं द्वारमिदानी, तस्याहेत्यादिमां गाथाम् ॥२॥