________________
43644O5A4%ESS
भणइ ।। ५० ॥ भो । भो! महाणुभावा! उभिन्नतणंकुरा महीजाया । जीवाकुलो य कालो, ता इत्तो जुज्जइ न गंतूं ॥ ५१ ॥ जम्हा जिणेहि भणिया, जीवदया इत्थ धम्मतरुमूलं । तविरहे जिणदिक्खा, निरत्यया कुनिवसेव च ॥ ५२ ।। इत्त च्चिय वासासुं, सुप्पडिलीणंगुवंगवावारा कुम्मव्व । महामुणिणो, एगहाणमि निवसति ॥ ५३॥ ता जामो पल्लोए, इमाइ जं इत्थ वंकचूलु ति । विमलजसभूवइसुओ, सुम्मइभिल्लाहिवो जाओ ॥ ५४ ॥ तं मग्गित्ता वसहि, अइलंघामो इमं वरिसयालं । एवं च निक्कलंक, अणुचिन्न होइ सामन्नं ।। ५५॥ पडिवन्ने समणेहि, तओ गया वकचूलिणो गेहे । उच्चग्गीवेण मणाग-मित्तयं तेण पणिवइया ॥५६॥ दिनासीसेण य गणहरेण, भणियं अहो! महाभाग ! । अम्हे सत्यभट्टा, संपइ गंतुं च असमत्था ॥ ५७ ।। जिणसासणसरवरराय-हंसनरनाहविमल जसपुतं । सोऊण तुम इत्थ य, समागया ता महाभाग ! ॥ ५८ ॥ अप्पेसु किंपि वसहि, चउमासं जेण इत्य चिट्ठामो । पयमित्तंपि न कप्पड़, इत्तो तवसीण जे गर्नु ॥५९।। अह पावपरिगओ विहु, अणज्जसंगइसमुत्थदोसाओ । सो भगा. तुम्ह भयवं ! नोवसिउं जुज्जए इत्थ ॥६०॥ जम्हा इह मंसासी, पाणीवहाभिरयणमा णसो कूरो। लोगो अणज्जपगई, न साहुसंवासमहिलसइ ॥ ६१ ॥ तो गणहरेण भगियं, अहो ! महाभाग ! किमिह लोएणं । जीवाण रक्खणं चिय, कायव्वं सव्वजत्तेण ॥६२॥ कुंथुपिवीलियपडला-उलंमि नवहरियसलिलकलियम्मि । भूमितले वच्चंता, मुणिणो धम्माओ चुकंति ॥ ६३ ॥ ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाण, दूसणं पत्थणाभंगो ॥ ६४ ॥ एवं सुच्चा नरवइ-मुएण भणियं कयंजलि उडेग | वसहि अप्पेमि परं, भयवं ! निसुणेह मह वयणं ॥६५॥ तुम्भेहि थोवमत्तो वि, इत्थ लोयस्स धम्मउवएसो।न कयाविहु दायव्यो,