________________
दिव्ये । सो उप्पन्नो जलहर - गन्भम्मि य विज्जुपुंजु व्व || २०८ || अंगुल असंखभागो, सो पढमं अह पडेसु सत्तसुवि । देवीहि अवगणि, संजाओ सत्तहत्थतणू ॥ २०९ ॥ वज्जरिसहसंघयणो, कणयाभो सत्तधाउमुक्कतणू । अणिमाइगुणोवेओ, दित्तो चउरंससंठाणो ॥ २१० ॥ वेडब्बियलद्धिजुओ, ओहिन्नाणी सुलक्खणोवेओ । संवीयदिव्ववसणो, सब्बंगं जुव्वणो चविओ ।। २११ ।। वरहारकडयकंकण-कुंडलमउ डाइमंडियसरीरो । सो तत्थ इंदतुल्लो, विक्खाओ सूरियाभुत्ति ॥ २१२ ॥ अह दुंदुहीनिनाओ, उच्छलिओ दिसिहा पूरंतो । जयजयनंदि त्ति रखो, तह मंगलपाढयाणं च ॥ २१३ || वाइगीयनिग्घोसबंदि कोलाहलेण तं पुन्नं । नाहागमहरिसेणं, तइया गज्जियमिव विमाणं ॥ २१४ ॥ अह सुतपबुद्धो इव, सो तं पिक्खेइ चितइ मणमि । किं सुमिणो किं माया, किर्मिदजालं व एयं ति ।। २१५ ।। किं गीयनच्च मेयं, मं उद्दिसिउं पयट्टए इत्थ । एस जणो सुविणीओ, किं मन्नइ सामियं मं च ।। २१६ ॥ किं एयं सुरभुवर्ण, रम्मं इच्चाइ तं वियक्कतं । महुरसरं पडिहारो, कयंजली विन्नवे इमं ॥ २१७ ॥ सामिय! सुहम्मप्पो, एसो संकप्पियत्थकप्पतरू । इत्थेव सूरियाभं, विमाणमेयं अलंकरसु || २१८ ॥ सामिय ! सभाविभूसण - मेए सामाणिया सुरा तुझ । तायतिसा य इमे पुरोहिंमतीण सारिच्छा ॥ २१९ ॥ एए य पारिसज्जा, लीलागुट्ठीसु केलितल्लिच्छा । छत्तीसव्विसत्थाण, धारिणो अंगरक्खा य ॥ २२० ॥ चउरो य लोगपाला, तुह पुर रक्खाहिगारिणो एए । सत्तय अणीयइणो, धुरंधरा तुह अणी ||२२१|| एए पयन्नयसुरा, तुह आणाकारिणो पुरजण व्व । सेवंति आभिओगिय - देवा दासा इव इमे य || २२२ || सामि ! किव्विसियसुरा, एएवि य मिच्छकम्मनिम्मवणा । तुज्झ इमे वहुरमणी - रमणीया पवरपासाया ॥२२३॥ रयणमया वाविओ, कीलामणिपब्वया इमे तुंगा । उज्जाणाइँ नईओ, इमाउ कीलाकए तुज्झ ॥ २२४ ॥ एयं च फुरियतेयं, रविणो वि व तुह सभागेहं । वारविलासिणिनिवहो, इमो य चमराइरुद्धकरो || २२५ ॥ चडविहआउज्झकला, चउरा संगीयसज्जगंधव्वा ।