SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ धमेविधि सो सुरो पत्तो ॥१४५।। अह जायमणुवसग्गं ति, चिंति कामदेवसड्रो वि । साणंदो संजाओ, बंधाओ मुक्कपुरिसुव्व ॥ १४६ ॥ ॥२८॥ प्रकरणम चिंतइ य अहं धन्नो, अजं चिय सलहणिज्जजम्मो हं । गाढोवसग्गसंगेवि, मह वयं जमिह नो भग्गं ॥१४७॥ अह संपुन्नपइनो, है सो पारिय पोसहं पभायंमि । निसुणइ जिण भागमण, ऊसवमिव उसवस्सुवरि ॥ १४८ ॥ तत्तो हरिसियचित्तो, संपत्तो सामिसमवसरणंमि । जं इटजणुकंठा, सुदुद्धरा सिंधुपूरं च ।। १४९ ॥ अह तत्थ समवसरणं, उत्तरदारेण पविसि विहिणा । | भत्तिभरभरियहियओ, सामि तिपयाहिणी कुणइ ॥ १५० ॥ सव्वन्नपीइसाली, धणओ इव विहिय उत्तरासंगो। जोडेउं करकमलं, सिरिवीरं संथुणइ एवं ॥१५१॥ श्रीवीर! विहितपरहित !, विश्वत्रयमहित ! मदनमदरहित !। सर्वातिशायिमहसे, | निर्मलमनसे नमस्तुभ्यम् ॥ १५२ ॥ उदयति यद्वन्महिमा, त्वयि तद्वन्नैव दैवतेऽन्यत्र । दीपेऽपि दीधितिलवो, विशेषसीमा तु तिमिररिपौ ॥ १५३ ॥ ददृशुर्ये त्वन्मूर्ति, तन्नयनं नैति तोपमन्यत्र । लब्धे पीयूषरसे, पर्याप्तं यद्रसविशेषैः ॥ १५४ ॥ यद्यपि शुभैविहीन-स्तथापि देव ! त्वदंघिदासोऽई । तन्मे प्रसीद यस्माद् , भवन्ति नतवत्सलाः सन्तः ॥१५५॥18 सिन्धूनामर्णव इव, प्रभावराशेस्त्वमास्पदं देव ! त्वत्तो यतः समीहित--सिद्धिः संसिध्यति ध्यातुः ॥ १५६ ॥ हरति दुरितानि नितरां, तव स्तुतिर्दिशति सम्पदं सपदि । तन्नास्ति वस्तु यन्न हि, महीयसां संस्तवस्तनुते ॥ १५७ ॥ सूर्याशुभिर्विभिन्नं, यद्वद् यातीह शार्वरं तिमिरं । तद्वत्तव पदनमनाद, भूरिभवोपात्तमपि पापम् ॥ १५८ ॥ रिपवो भवोद्भवा मे, स्वामिस्तव नाममन्त्रमाहात्म्यात् । तपनात्तुहिनलवा इव, सद्यः सर्वे विलीयन्ते ॥१५९ ॥ भिन्नान्तरङ्गरिपुवर्गमया स्तुतस्त्व&ा मेवं त्रिवर्गपरिहारपरैर्वचोभिः । मह्यं त्रिवर्गपरितः परितोपमलं, श्रीवीरनाथ ! गुरुमोक्षपदं ददस्व ॥ १६० ॥ आर्याप्रथमाक्षर SHARE ARCHCRECORCHARGES
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy