________________
.
..
बमापाप ॥७८॥
पकरण.
POPURRECENGLISHRUCCEBOOK
छट्ठमाइतवजणियलद्धिमाहप्पओ महासत्ता ।
जिणसासणुन्नइकरा, विण्हुकुमार व्व सिझंति ॥ ३८ ॥ व्याख्या-षष्ठाष्टमादितपोलब्धिजनितमाहात्म्यत इति. तत्र षष्ठं-उपवासढय अष्टम-उपवासत्रयं आदिशब्देन दशमा. दिविचित्रतपोभेदाः प्रकटिताः, तजनिता-उत्पादिता लब्धयः-अतिशयविशेषाम्नेषां माहात्म्यं तस्मात् 'तत आधादिभ्य' इत्यादिना तस महामत्त्वा-जिनशासनोन्नतिकराः सन्तः सिद्धयन्ति, क इव ?-विष्णुकुमार इव ॥ ३८ ॥ तददृष्टान्तश्चायम्
रिसहस्स तिजयपहणो, सुयस्स कुरुनरवरस्स नामेण । अस्थि जणमि पसिद्धो. कुरुत्ति देसो समिद्धो ॥१॥ तत्यत्थि हत्थिणपुरं, नयरं सुपसत्थहथिरुवं व । पसरंतपयडदाणं, फुरंतवररयणपरिकलियं ॥२॥ तत्थ जणपूरियासो, सच्छाओ सुदिढखंधरमणीयो । कप्पतरुव्व सुपत्तो. गया पउमुत्तरो नाम ॥३॥ अवरोहपहाणाओ, देवीओ दुनि तस्स. एयाओ । एगा जालादवी. बीया प्रण लच्छिनाप त्ति ॥४॥ अन्नदिणे मुहसत्ता, जालादेवी निसाइ अंतम्मि । उच्छ. गगयं सिंह, सुमिणे दट्टण पडिबुद्धा ॥ ५॥ साहेनु तक्खणं चिय. तं सुमिणं निवइणो मणे तुट्टा । भणइ निवो तुज्झ पिए, उत्तमचरिओ सुओ होही ॥ ६॥ सोऊण निवडवयणं, परितुद्धा बंधए सुमिणगंठिं । निसिसेमं च निविट्ठा, गुरुदेवकहाहि निग्गमइ ॥ ७ ॥ अह आणामित्तण, पुज्जतसपीडिया वहइ गभं । पुनेसुं च दिणेसुं. पसवड पुत्तं असमरूवं ॥ ८॥ ततो बद्धावणयं, कारेइ निवो पमोयसंजणयं । मुचंतगुत्तिबंध, गिज्जतमहामुणिपबंध ॥९॥ पविसंतअक्खवत्त, सहरिस.
FARRUAAAAACARSA