________________
निरुद्धानि द्वाराणीति प्रथमगाथार्थ: ।। १५ ।। सुरनरसिद्धिसुखानि - देवमनुष्य मोक्ष सौख्यानि स्वाधीनानि - स्वायत्तानि जीवस्य नित्यं - निरन्तरं अपीत्युत्तरत्र सम्य दृष्टेरपि नरकतिर्यक्षु अवद्धायुष एवं (व) स्यात्, नान्यथेति द्वितीयगाथार्थः || १६ || अत्रार्थे दृष्टान्तमाह-
'जह कामदेवसडो, सिरिवीरजिणाउ लद्धवरधम्मं । भुत्तूण सुरसुहाई, महाविदेहमि सिज्झि ॥ १७ ॥
व्याख्या — यथा कामदेवश्राद्धो गृही श्रीवीरजिनात् - चरमतीर्थनायकालधवर धर्म्मः - प्राप्तसम्यक्त्वादिपरिणामः सुरसुखानि भुक्त्वा - त्रिदशशम्र्माण्यास्वाद्य महाविदेहनाम्नि क्षेत्रे सेत्स्यते - सिद्धिं यास्यतीति गाथार्थः ॥ १७ ॥ भावार्थस्तु कथानकगम्यः, स चायम्
लोगस्स नाभिभूए, जंबुद्दीवंमि भरहखित्तस्स । मज्झिमग खंडमंडण - मिहत्थि अंगाभिहो देसो ॥ १ ॥ कविबुहमुणिगणसंचार - सुंदरा सूरराय रमणीया । तत्थस्थि सुविच्छिन्ना, चंपानयरी नहसिरिव्व ॥ २ ॥ अक्लिंघियमज्जाओ, सबंगसमुल्लसंतलायन्नो । जलहिव्व सत्तनिलओ, जियसत्तू नाम तत्थ निवो ॥ ३ ॥ नीसेसजणमणहरो, भुत्रणाइक्कं तख्वरमणीओ । तत्थासि कामदेवाभिहो, गिही कामदेवुव्व ॥ ४ ॥ सुललियपय विन्नासा, सालंकारा पसन्नगंभीरा । कविषाणिव्व मणुन्ना, भद्दा - नाभा ॥ ५ ॥ सो गिहवई जणाणं, ईसरसत्थाह सिद्विपमुहाण । सव्वत्थ पुच्छणिज्जो, सया वि सकुटुंबसामिव्व ॥ ६ ॥ तस्स गिहे छस्संखा, निहीकयाओ सुवन्नकोडीओ । छ कलंतरदिन्नाओ, छप्पुण ववसायखित्ताओ ॥ ७ ॥ एवं सो अट्ठारस-सुवन्नकोडीण कुणइ सामित्तं । रन्नो य मन्नणिज्जो, सयकालं परममितुव्व ॥ ८ ॥ तस्स वया छस्संखा, पत्तेयं गोस