________________
धर्मविधि
HERI
॥२३॥
॥ ३९४ ॥ इकं तु कुंभयारं, मुर्णिदसिज्जायरं हरेऊण । सिणवल्लीए नेलं, कुणइ पुरं तत्थ तन्नामं ॥ ३९५ ।। अह सो अभीइकुमरो, सगोरवं कोणियस्स पासठिओ । सुहगुरुउवएसेणं, जाओ जिणधम्मतत्तन्नू ॥३९६॥ विहिपालियगिहिधम्मो, पज्जते विहियपक्खखवणो सो। रज्जालाभकसायं, तं च अणालोइऊण मओ ॥ ३९७॥ सो तवकम्मवसेणं, जाओ पलिओवमट्टिई असुरो । तत्तो चुओ विदेहे, पाविस्सइ सिद्धिसुहउदयं ॥ ३९८ ॥ कुग्राहावलिदुर्गमस्य महत: संसारवारांनिधेः, मिथ्यात्वोपचयांभसि भ्रमततिव्याप्ते पतन्तोऽङ्गिनः । सम्यग्दर्शनयानपात्रमसमं संप्राप्य पुण्योदयात्, धन्याः केचिदुदायनक्षितिपवद् गच्छन्त्यभीष्टं पदम् ॥ ३९९ ॥ सत्सूत्रकृतश्रीप्रभमूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, लाभाभिधं द्वारमिदं द्वितीयम् ॥ ४००॥
।
LUCCESUCCES
द्वारं द्वितीयमुक्तं, तस्मिन् सम्यक्त्वधर्मलाभश्च । अदर्शि दुर्लभरूप-स्तदवाप्तौ के गुणा जन्तोः ॥१॥ इति सम्बन्धायातं, द्वारं व्याख्यायते तृतीयमिदम् । तस्यादिममिदमधुना, गाथायुग्मं च विवियते ॥ २ ॥ सम्मत्तमहारयणे, भवदुहदालिदविद्दवे पत्ते । नारयतिरियगईणं, दुन्नि निरुद्धाई दाराइं ॥१५॥ सुरनरसिद्धिसुहाई, साहीणाइं जियस्स निच्चपि । सम्मदिहिस्स अबंधियाउणो नरयतिरिएसु॥१६॥
व्याख्या-सम्यक्त्वमहारत्ने-सम्यग्दर्शनचिन्तामणौ भवदुःखदारिद्रयविद्रवे-भवे दुःखं भवदुःख तदेव दारिद्रयं बहुदुःखदायित्वात , तस्य विद्रवो-विनाशो यस्मात् तत्तथा तस्मिन्निति समासः, प्राप्ते-लब्धे किं स्यादित्याह-नारकतिर्यग्गत्योयो
२३