________________
गिहासने, सुयसागरसूरिणो रहिया ।। ३३ ।। अह तस्स भारियाए, उग्गयदाढो मुओ समुप्पन्नो । तो जणएणं मूरीण, साहि दो || ३४ ॥ तेहिं वि भणियं एसो, राया होहि त्ति वितए जण ओ । हा ! कहूं महपुसो, रज्जाओ गमिस्सर नरयं ||३५|| ता रज्जरक्खणत्थं, घसियाओ सेलएण दाढाओ । पुणरवि गुरूण कहिए, भणियं न कयं तए लहं ||३६|| जओ-जं जेण पात्रियव्वं, मुहं च अमुहं च जीवकोगंमि । अन्नभवकम्म जणियं तं को हु पणासिउं तरइ ॥ ३७ ॥ जं जेण जया जया, अन्नंमि भवे उबज्जियं कम्मं । तं तेण तया तहया, भुत्तव्वं नत्थि संदेहो ॥ ३८ ॥ धारिज्जड इतो सायरो वि, कल्लोलभिन्नकुल सेलो । न हु अन्नजम्मनियकम्म- निम्मिओ दिव्व परिणामो ॥ ३९ ॥ जवि तर घट्टाओ, दादाओ सुयरस तहवि एएण । होयव्वमवस्सं चिय, बिंबंतरिएण राएण || ४० || अह तस्स य चाणक्को, नाम कथं पुनबारसाहस्स । उम्मुकबालभावो, कमेण सो जुव्वणं पत्तो ॥ ४१ ॥ चउदस विज्जाद्वाणाणि, पाढिओ सयळबुद्धिगुणकलिओ । परिणाविओ य पिउणा, कुलसीलसमाणयं कन्नं ॥ ४२ ॥ कालेण विवन्ने, पियरेसु महामुणिव्व चाणक्को । दब्बो वज्रहिओ, संतोसेणं गमइ कालं ॥ ४३ ॥ अन्नदिणे तब्भज्जा, भाउविवाहंमि पिउगिहं पत्ता । वत्थविभूसणहीणा, ता दारिदरासि व्व ॥ ४४ ॥ तत्थ य तब्भयणीओ, ईसरघरपरिणियाओ पत्ताओ । वत्थालंकारेहिं, मुत्ताओ सुरबहू ब ॥ ४५ ॥ अह ताओ पियरेहिं, सयणाईहिं च इडिपत्ताओ । कुलदेवय व्व बहुयं सम्माणिज्जंति भत्तीए ॥ ४६ ॥ घो कोड़ पाए, सुगंध तिल्लेहिँ को वि मक्खेर । नाणाविहेहि उब्वट्टणेहि उब्वट्टए को वि॥४७॥ न्हावेइ को विको बिहु, वत्था लंकारमा अप्पे, को विविछेवणमाणड़, किं बहुना इत्थ भणिएण ॥ ४८ ॥ भोयणसयणाईसु बि, सम्माणिज्जति ता उ