________________
BHASHARE
॥ ३४३ ॥ जीवाण जलहिनिवडिय-रयणं व सुदुल्लहं मणुस्स । तत्थवि आरियखित्तं, तओ य कुलजाइओ सुद्धा ॥३ ततो य दुल्लहं इह, अहीणपंचिंदियं जए रुवं । तंमि वि नीरोगतं, तल्लाभे दीहमाउं च ॥ ३४५॥ अह दुल्लहधम गुरुजोगंमि धम्मसवणं च । एयंमि वि सद्दहणं, तओ य जिणदेसिया दिक्खा ॥३४६॥ ता पत्तो एस मए, मणुयत्ताईण दुल्लहो | लाहो । इक्कं जिणंददिक्खं, दुक्खक्खयकारणं मुत्त ।। ३४७ ।। धन्ना जयंमि जेहि, पत्ता बालत्तणे वि जिणदिक्खा । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स ॥ ३४८॥ विजयंतु ते परसा, विहरेई जत्थ वीरजिणनाहो । जेसिं तप्पउमकरो, सिरमि | जाओ य तेसि नमो ॥३४९॥ धन्नो हं जइ सामी, वीरजिणो इत्थ एइ विहरतो । तो सहलं नियजम्म, करेमि गिन्हिय समणधम्मं ॥ ३५० ॥ इय रत्तिमइक्कमिउं, पारिता पोसहं पभायंमि । काऊण य जिणपूर्य, अत्थाणसहाइ सो पत्तो ॥३५१ ॥ इत्थंतरंमि सामी, वीरजिणो जाणिऊण तब्भावं । चंपाओ आगंतुं, समोसढो तत्थ उज्जाणे || ३५२ ।। इय आयन्निय निवई, नमिउं चितइ पमोयरसपुन्नो । नाऊण मह मणोगय-भावं भयवं धुवं पत्तो ॥ ३५३ ॥ दाऊण पारितोसिय-दाणं उज्जाणपालयस्स | तओ । वीरजिणवंदणत्यं, सो चलिओ परमरिद्धीए ॥ ३५४ ॥ दद्दूण तिजयनाहं, मउडीकयकरजुओ विहसियक्खो । जयजयर-
वं कुणतो, सामिसमीवंमि संपत्तो ॥ ३५५ ॥ तिपयाहिणीकरेऊ, पंचंग पणमिउं च तिजयगुरुं । संथुणइ भशिसारं, एगग्गमणो |* ॐा पुरो होउं ॥ ३५६ ॥ उचियमि भूपएसे, आसीणो सुणइ सामिवक्खाणं । सवणजुयलंजलीहि, कुव्वंतो अमयपाणं व ॥ ३५७ ॥
अह भणइ नाह ! दिवख, गिन्हिस्से काउ रज्जसुत्थमहं । सामी जंपइ नरवर !, मा पडिंबंधं करेसु ति ॥३५८।। तो पणमिऊण | सामि, अत्थाणे आगओ विचिंतेइ । कह आभीइकुमारं, ठवेमि रज्जमि सारंभे ॥ ३५९ ॥ जेणेस पत्तरज्जो, बहुपावारंभपरिगओ अहियं । माणुस्सभोगलुद्धो, भमिही भीमे भववर्णमि ॥ ३६० ॥ ता भायणिज्जमेयं, केसिकुमारं ठवेमि रज्जमि । चिट्ठउ