________________
धर्मविधि ॥९१॥
धर्मे दशभेदं गृहीयात्, ते चामी भेदाः
तीय मद्दव व मुत्ती तत्र संजमे य बोधवे । सच्चं सोयं याकिंचणं च, बंनं च जइधम्मो ॥ ४४ ॥
व्याख्या:-- तत्र क्षान्तिः-क्षमा १, मार्दवं - अस्तब्धत्वं २, आर्जवं - अकौटिल्यं ३, मुक्ति:- निर्लोभता ४, तपः-अनशनादि द्वादशविधं ५, संयमः - पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥६, सत्यंअलीकवचनत्यागः ७, शौचं - अदत्तादाननिषेधः ८, आकिंचन्यं - निष्परिग्रहता ९, ब्रह्म- चतुर्थव्रतपालनं १० । इत्येष दशधा धर्म्मः, सर्वज्ञैः परिभाषितः । ज्ञात्वा चैव हि कृत्वा च गच्छति परमां गतिम् १ ॥ क इव स्थूलभद्र इव ॥ ४४ ॥ तत्सम्बन्धश्चार्यअस्थि इह भरहखित्ते, बहुविहवणसंडगिरिवरविचित्तं । नयरं पाडलिपुत्तं, सग्गं व सया विबुहजुतं ॥ १ ॥ साहियभरहतिखंडो, हरिव्व रिउअमुरखंडणपर्यंडो । लच्छी कयाणंदो, तस्थासि महानिवो नंदो || २ || सयलंतेउर तिलया, महग्घसीलाइगुणरयणनिलया । नरवइचित्तावासा, तस्स पिआ आसि ससिहासा || ३ || मंती से सगडालो, फुरंतमिच्छत्त कंदकुद्दालो । जो सत्तसमुदणं, उवभिज्जइ सह समुद्देणं ॥ ४ ॥ सीलालंकारधरा, सयावि पच्चक्खरूवगुणपवरा । तस्स पिया थिरपगई, अउव्वलच्छिन्न लच्छिवई ॥ ५ ॥ पुत्तो य थूलभद्दो, निम्मलगुणरयणउब्भवसमुद्दो । रुवेणं कंदप्पो, बुद्धीए तियसगुरुकप्पो ||६|| तब्बीओ पुण सिरिओ, कलाहि निसिनाह इव अलंकरिओ । जो सोमपगइगुणओ, सयलजणानंदसंजणओ ॥ ७ ॥ तत्थेव आि
प्रकरणम्
॥९१॥