________________
ተ
पात्रे - ज्ञानदर्शनचारित्राधारे तपोधने दानं भक्तपानादि शुद्ध-मासुकं द्विवत्वारिंशता भिक्षादोषैर्वज्र्जितं ते चामीसोलस उग्गमदोसा, सोलस उपायणा य दोसा य ३२ । दस एसणाइ दोसा ४२, बायालीस इय हवंति ॥ १ ॥ आहाकम्? देसिय २, कम्मे ३ य मीसजाए य ४ । उवणा ५ पाहुडियाए ६, पाओयर ७ की ८ पामिचे || २ || परिट्टिए १० अभिडे ११, उभिने १२ मालो हडेईय १३ । अच्छिज्जे १४ अगसिट्ठे १५, अज्जोयरए य १६ सोलसमे ॥३॥ अत्र किञ्चिद् व्याख्यायते - आधाय साधून कर्म्म - षट्जीवनिकायविराधनेन क्रिया आधाकर्म १ । औदेशिकं द्विधा, ओघौदेशिकं विभागौदेशिकं च तत्र दुष्काले वृत्ते गृहस्थ आत्मीयकणमध्येऽधिकान् कणान् क्षिपति यावन्तिकार्थमित्योघौदेशिकं, विभागौदेशिकं तु त्रिधा, उद्दिष्टोदेशिकं १ कृतौदेशिकं २ कम्मैदेशिकं ३, (च) एकैकं पुनश्चतुर्वा, आह च - " जावतियमुद्दे, पासंडीणं भवे समुद्देसं । समणाणं आएसं, निग्गंथाणं समाएसं ॥ १ ॥ तत्रोद्दिष्टौदेशिकं सन्ध्यादौ परिकल्प्य प्रातर्दीयते यावन्तिकादीनां तच्च द्रव्यादिभेदतश्चतुर्द्धा द्रव्यत इदमेव परिकलितं द्रव्यं, क्षेत्रतो गृहद्वारादौ, कालतः महरादि, भावतस्तद्दातुर्यावत्परिणामः । कृतौदेशिकमध्येवमेव परं करम्यादि कृत्वा, कम्मैौदेशिकं मोदकादि चूर्णमध्ये पार्क प्रक्षिप्य मोदकान् बध्वा ददाति इत्यौदेशिकं त्रयोदशभेदं २ । पूर्तिकर्म-आधा कर्म्माद्यवयवयुक्तं तत्र यद्दिने साधुमाश्रित्य कृतं पाकादि तत्प्रथममाधाक दिनं, शेषं दिनत्रयं पूतिभाव इति ३, मिश्र अर्द्ध गृहयोग्यं अर्द्ध साधु योग्यं ४, स्थापना - साधुभिर्याचिते दुग्धादौ गृहस्थः स्थापयति तदेव ५, प्राभृतं साध्वर्थ विवाहादि अर्वागानयति पुरस्ताद्वा नयति ६, प्रादुःकरणं द्विधा, प्रकटकरणं प्रकाशकरणं च तत्र प्रकटकरणं - सान्धकारे गृहे चुल्यादेर्वहिःकरणं, प्रकाशकरणं तत्रैव दीपादेः करणं ७, क्रीतं