________________
धर्मविधि है ॥१०॥
HOCOLECULE+C+
4
ण । पभणइ मुणीवि भद्दय :, एगग्गमणो निसामेसु ॥ ३६ ॥ जा देवमई देवे, अचला गुरुवासणा मुहगुरुम्मि । धम्मे य धम्म
प्रकरणम् बुद्धी, तं सम्मत्तं मुणसु भद्द ! ॥ ३७॥ देवाइसयविमुक्को, देवो गुरुगुणविवज्जिओ य गुरू । धम्मो य अधम्मोऽवि हु, मनिज्जइ तं तु मिच्छत्तं ॥ ३८ ॥ देवमिह वीयरायं, पंचमहव्वयभरक्खमं च गुरुं । धम्मं च जिणाभिहियं, इय सिवतरुणो मुणसु वीयं ॥ ३९ ॥ जे अक्खसत्तपहरण-रमणीरागाइधारिणो देवा । सावाणुग्गहनिरया, ते कह सिवसुहकए हुंति ? ॥ ४० ॥ सावज्जारंभोयहि-मग्गा तारिति कह परं गुरुणो? । किं अप्पणा दरिद्दो, अवरनरं इसरं कुणइ?॥४१॥ जो हिंसालियपरधणअवहरणाईहि कलुसिओ धम्मो । सो दुक्करोऽवि विहिओ, भवविसतरुणो कुणइ वुद्धिं ॥ ४२ ॥ तम्हा उचसमसंवेग-करुणानि-18 व्वेयसद्दहाणेहिं । पणलक्खणेहि जुत्तं, सम्मत्तं धरसु सत्थाह ! ॥४३॥ तत्थ य संका १६खा २, विचिकिच्छा ३ मिच्छदिहियपसंसा ४ । परतित्थियाण सेवा ५, इय वज्जसु पंच अइयारे ॥ ४४ ॥ अणुवयपणगं गुणवय-तिगं च सिक्खावयाण चउगं च । इय पडिवज्जसु बारस, वयाइँ सत्थाह ! अणुकमसो ॥४५॥ नायाण अदोसाणं, थूलगपाणीण दुविहतिविहेणं । संकप्पओऽवि अवहो, इय पढममणुव्वयं मुणसु ॥४६॥ जीवेसु थावरेसुऽवि, निरत्ययं आयरिज्ज नो हिंसं । बहिरंधपंगुकुट्ठियकुज्जाई तप्फलं दटुं ॥ ४७ ॥ आरुग्गं सोहग्गं, रूवं किती सुदीहमाउं च । इच्चाइ जं मणिटुं, तं मुणसु फलं अहिंसाए ॥४८॥ कोहेण वहो १ बंधो २, छविछेओ ३ अहियभारआरोवो ४ । तह भत्तपाणछेओ ५, पंचवि संति पढमवयं ॥४९ ॥ कन्नागोभूमालिय-नासवहारं च कूडसक्खिज्ज । इय थूलालिय पणगं, वज्जसु सत्थाह ? बीयवए ॥ ५० ॥ अन्नापि अलियवयणं, जह तह भासिज्ज नेव सविवेओ । मुक्खत्तमयदुस्सर-वयणिज्जाई जओ हुति ॥५१॥ पंडिच्चं गरूयत्तं, सविवेयत्तं जणाणुरा
34:CMCPNUMEROCHECK
UROPEACK