________________
गो य । एयाइँ सव्वकप्प-दुमस्स तं जाणसु फलाई ॥ ५२ ॥ सहसा अब्भक्खाण १, गुज्झपयास च २ कूडलेहे च ३ । वीसत्थमंतभेयं ४, मिच्छुव एसं च ५ इह चयसु ॥ ५३ ॥ पडियं निहियं नटुं, वीसरियं ठावियं ठियं वावि । नो परकीयमदिन्नं, गिण्हिज्जा तइयवयमेयं ॥ ५४ ॥ दारिद्ददासपेसत्त-सोगदोहम्गअंगछेयाइ । नाऊणादत्तफलं, हरिज्ज नो किंपि परदव्वं ॥५५॥ न हरेइ परधणं जो, तं अणुगच्छइ मणिच्छिया लच्छी । दूरे जति अणत्था, वित्थरइ जसो तिहुयणे वि ॥ ५६॥ तेणाणीयग्गहणं १, तेणाणुन्नं २ विरुद्धरज्जग ३ । तप्पडिरूवक्किरियं ४, कूडपमाणं च इह वज्जे ॥ ५७॥ नियदारे संतोसो, परदाराण विवज्जणं अहवा । गिहिणो जिणेहि भणियं, चउत्थवयमेवमायरसु ॥ ५८ ॥ दोहग्गं तिरियत्तं, नपुंसगत्तं च पडिभवं हवइ । मणुयाणं महिलाण य, परकंतासत्तचित्ताणं ॥ ५९ ॥ सयलजणपूयणिज्जा, दढसंठाणा महाघलोवेया । अकलं का तेयजुः | या, हुति जिया बंभचेराओ ॥ ६० ॥ अपरिग्गहिया १ इत्तर-रमणीगमणं २ अणंगकीलं च ३ । कामे तिव्वभिलासं ४, अन्नविवाहण ५ मिह चएसु ॥ ६१ ॥ संसाररक्खमूल, आरंभो तस्स कारणं भद्द !। एगो परिग्गहु चिय, तस्स पमाणं कुणसु , तम्हा ॥ ६२ ॥ परिगहगहगहियाणं, धम्माउ मणो मुणीण वि चलेइ । हुति अणत्था बहवे, जियाण तह दुग्गई अंते ॥ ६३ ॥ * जस्स मणो संतोसे, अप्पवसं तस्स तिहुयणं सयलं । दूरे दुहृदंदोली, साहणिं सासयमुहंपि ॥ ६४ ॥ धगधन्ने १ कुत्रियम्मी २,४ रूप्पसुवन्नभि ३ खित्तवत्थुम्मि ४ । तह दुपयचउपयंमी ५, अइरित्तपमाणमिह चयसु ॥ ६५ ॥ दसमु वि दिसासु विहिया, लंधिज्जइ जत्थ नेव य भूसीमा । तं दिसिविरइ त्ति वयं, पढमं गुण गुणवयतिगस्स ॥६६॥ जो धरइ दिसिवयमिमं, सो अभयं दइ सयलजीवाणं । भुवणम्मि पसरमाणं, लोभसमुदं च पडिखलइ ॥ ६७ ॥. सुमरणअंतद्धाणं १, उडु २ अहो ३ तिरिय ४