________________
प्रकरण
॥९॥
%
स्त्रीशस्त्राक्षसूत्रादिरागाधङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥२॥ दुर्गतिपपत्माणिधारणाधर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ ३ ॥ मिथ्यादृष्टिभिराम्नातो, हिंसाचैः कलुषीकृतः । स धर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥४॥ देवार्चासदगुरूपास्तिजीवरक्षादिकार क्रियाः । सम्यकविधानमेतासामेष मार्गोऽपवर्गदः॥ ५॥ स्वबुद्धिकल्पितानेककुग्राहग्रस्तचेतसाम् । या प्रवृत्तिगां स स्यादमार्गो दुर्गतिपदः ॥ ६॥ महाव्रतधरा
धीरा, भैक्षमात्रोपजीविनः। सामायिकस्था धर्मोपदेशका गुरवो मताः॥७॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः। । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥८॥ जीवाजीवौ तथा पुण्य-मपुण्याश्रवसंवराः। निर्जरा बन्धमोक्षौ च, तवा
नीति नवाभ्यधुः ।। ९ ।। एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । इत्यादिकमत त्वं स्यात्, प्रमाणान्तरबाषितम् M॥ १० ॥ एतेषु यत्सम्यश्रद्धानं तत्सम्यक्त्वमिति भावार्थः ॥ ४१ ॥ इदानीं 'तद्भदानुपदर्शयमाह
तं पुण निसग्गउवएस-पमुहभएहि दसविहं सम्म ।
धारिज्ज वज्जिऊणं तिविहं तिविहेण मिच्छत्तं ॥ ४॥ व्याख्या:-तत्पुनः सम्यक्त्वं धारयेत-विभृयात निसर्गोपदेशरुचिप्रमुखभेदैर्दश विधम् , तद्यथा-निसग्गु १ वएसा, २णा ३ मुय ४ बीया ५ भिगम ६ वित्थर ७ कियासु ८ । संखेवे ९ धम्ममि य १०, रुइणो सम्मत्तमिय दसहा ॥१॥ जो जिणदिहे भावे, चउन्धिहे सद्दहेइ सयमेव । एमेव नत्रह चिय, निस्सग्गरुई स नायव्यो ।॥ २ ॥ एए चेव उ भावे,
EC%ात
९०॥