SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 4 % यत्कष्टतः साधुभिरप्यलभ्यम् । तत्केवलज्ञानमवाप यस्मात्, तां भावनां भी भविकाः ! कुरुध्वम् ॥ १०२ ।। इत्युक्त ध. | म्र्मभेदाख्य-सप्तमद्वारमध्यगम् । भावनाधर्ममाहात्म्य-मिलापुत्र चरित्रतः ॥ १०३ ।। यदुक्तं साधुगार्हस्थ्य-भेदाद्धो द्विधेति च । तस्य प्रकाशिनीमेना. गाथामित्याह सूत्रकृत् ॥ १ ॥ साहुगिहिधम्मभेया, दुविहो धम्मो य तत्थ जइयव्वं । पढम जईण धम्मो, गिहिधम्मे तदसमत्थेहिं ॥ ४०॥ व्याख्या-साधुगृहिधर्मभेदात् द्विविधो-द्विभकारो धर्मश्चा-समुच्चये तत्र-तयोर्विषये यतितव्यं-उधमनीयं | क्वेत्याह-प्रथमं यतीनां धर्मे तदसमर्थैः-यतिधर्मशक्तिविकलैहिधर्मे यतितव्यमिति सम्बन्धः ॥ ४० ॥ तयोः किम्मूलमित्याह मूलं तेसिं तरुस्स व, सम्मत्तं जमिह होइ भव्वाणं । सदहणं देवयधम्म-मगसुस्समणतत्तेसु ॥ ४ ॥ व्याख्या-'तेसिं' ति माकृतत्वात् तयोः-साधुगृहिधर्मयोर्मूलमिव मूल आधारभूतत्वात् , कुस्येव ?. तरोरिव, कि ? सम्यक्त्वं, तच्च किंस्वरूप मित्याह-यदिह भव्यानां देवताधर्ममार्ग श्रमणतत्वेषु श्रदधानं, तत्र देवतादीनां पश्चानां लेशतः | स्वरूपमुच्यते, तद्यथा-सर्वज्ञो जितरागादिदोषत्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽहन् परमेश्वरः ॥ १॥ ये A3
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy