________________
॥ संस्कृतानुवादविभूषितं ॥
॥ श्रीधर्मविधिप्रकरणम् ॥ नमिऊण वडमाणं, तियसिंदनरिंदविहियबहमाणं । वुच्छ सपरहियत्थं, धम्मविहिमहं समासेण ॥१॥ कप्पियसमत्थवत्थु प्पयाण दुल्ललियकप्पतरुकप्पो । सत्ताण सया धम्मो, तस्स विही भन्नए एसो ॥२॥ इह धम्मस्स परिक्खार,लाभोरगुणदोस४दायगा जुग्गाव।कइ भेया७फलसिडी८, इयअट्ठभणामि दाराई जह कणगंमि परिक्खा, कस-छेयण-ताव-ताडणेहि सया। सुयसीलतवदयाहिं, तहेव धम्ममि कायदा ४ पुवावराविरुद्धं, सुत्तं सीलं च गुत्तिसंजुत्तं । जत्थ निरीहं च तवो, दया विसुद्धा य सो धम्मो ॥५॥ जह केसिगुरुसमीवे, पएसिरना परिक्खिओ धम्मो । जाओ कल्लाणकरो, धम्मत्थीणं तहन्नेसि ॥६॥ नत्वा वर्धमानं त्रिदशेन्द्रनरेन्द्रविहितबहुमानम् । वक्ष्ये स्वपरहितार्थ धर्मविधिमहं समासेन ॥ १॥ कल्पितसमस्तवस्तु-प्रदानदुललितकल्पतरुकल्पः । सत्स्वानां सदा धर्मः, तस्य विधिर्भण्यते एषः ॥२॥ इह धर्मस्य परीक्षा, लाभो गुण-दोष-दायका योग्याः । कति भेदाः फलसिद्धिः, इत्यष्टौ भणामि द्वाराणि ॥ ३ ॥ यथा कनके परीक्षा, कपछेदनतापताडनैः सदा । श्रुतशीलतपोदयाभिः, तथैव धर्मे कर्तव्या ॥ ४ ॥ पूर्वापराविरुद्धं, सूत्र शीलं च गुप्तिसंयुक्तम् । यत्र निरीहं च तपः, दया विशुद्धा च स धर्मः ॥ ५ ॥ यथा केशीगुरुसमीपे प्रदेशिराजेन परीक्षितो धर्मः। जातः कल्याणकरः, धर्मार्थिनां तथाऽन्येषाम् ॥६॥