________________
'धर्मविधि
मृलम.
234550
सानुबादम्
%
धम्मस्स होइ लाभो, अणाइणो मोहणीयकम्मरस । खयउवासमभावेणं, सो विय संजायए एवं ॥७॥ मिच्छत्तमोह एगूण-हत्तरि कोडिकोडिमयराणं । नियमा खवेइ जीवो, अहापवत्तेण करणेण ॥ ८॥ एवं गिरिसरिदुबल--क्कमेण काऊण गंठिभेयं तु | कोडाकोडीअंतो, जा पत्तो गंठिदेसंमि ॥९॥ तत्तो अपुव्वविरियस्सुल्लासवसादपुवकरणेणं । गठिं भिंदइ जीवो, जो भब्वो जेण भणियमिमं ॥१०॥ जा गंठी ता पढम, गठिं समइच्छओ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ ११ ॥ गंठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि व्व। जीवस्स कम्मजणिओ, घणरागद्दीप्तपरिणामो ॥१२॥ काऊण गंठिभेय, सम्मत्तं पावए नियहीए। पलियपहत्ते कम्माण-मुवगए देसविरयाहे ॥ १३ ॥ धर्मस्य भवति लाभः, अनादेर्मोहनीयकर्मणः । क्षयोपशमभावेन, सोऽपि च सजायते एवम् ॥ ७ ॥ मिथ्यात्यमोहे एकोन-सप्तति कोटाकोटोमतराणाम् । नियमात क्षपयति जीवः, यथाप्रवृत्तेन करणेन ॥८॥ एवं गिरिसरिदुपल-क्रमेण कृत्वा ग्रन्थिभेदं तु । कोटाकोटयन्तः यावत् प्राप्ते ग्रन्थिदेशे ॥ ९ ॥ ततोऽपूर्ववीर्यस्यो--लासवशादपूर्वकरणे । ग्रन्थि भिनत्ति जीवः, यो भव्यो येन भणितमिदम् ॥ १० ॥ यावद् ग्रन्थिस्तावत्पथ, ग्रन्थि समतिक्रामतो भवेद् द्वितीयम् | अनिवृत्तिकरणं पुनः, सम्यक्त्वपुरस्कृते जीवे ॥ ११ ॥ ग्रन्थिरिति सुदुर्भेदः, कर्कशघनरूढगूढग्रन्थिरिव । जीवस्य कर्मजनितः, घनरागद्वेषपरिणामः ॥ १२ ॥ कृत्वा ग्रन्थिभेदं, सम्यक्त्वं प्रामोनिवृत्त्या । पल्यपृथक्त्वे कर्मणा-मुपगते देशविरतादीन् ॥ १३ ॥
ASCO
RE