________________
विधि ॥१२१॥
मेहिं ॥ ४८१|| समुह सिरी पउमसिरी, य पउमसेणा तहा कणयसेणा । चउरो वि पुव्यजम्मिय - रूत्राओ इव मुणिज्जंतिं ॥ ४५२ ॥ अवरे य तत्थ चउरो, कुबेरसेणो यः समणदत्तो य । वसुसेणो वसुपालिय-नामो तेसिं च भज्जाओ ।। ४५३ || कणयवई सिरिसेणा, वीरमई तह हवे जयसेणा । एसिं कुच्छिविभूसण - मिमाउ कन्नाउ चत्तारि ॥ ४५४ || नहसेणा कणयसिरी, कणगवई जयसिरी य चउरो वि । नियपियरवल्लहाओ, परूप्परं पियसीओ य ॥ ४५५ || अन्नदिने एसिं, अट्ठण्हवि कन्नयाण पियरैहिं । जंबूकुमारजणओ, सविनयम भत्थिओ एवं ॥ ४५६ ॥ चिद्वंति अट्ठ अहं, विमलकलाजलहिपारपत्ताओ । अच्छरसमरूवाओ, कन्नाओ सुगुणपुन्नाओ ||४५७ || ताओ विवाहमंगल-- जुग्गाओ पत्तजुब्बणतेग । जंबुकुमारं च वरं, विक्खामो तासि अणुरूं || ४५८ || ता अम्ह कुमारीणं, तुज्झ पसाएण होउ एस वरो। पुत्तो जंबुकुमारो, दक्खमुयाणं च निसिनाहो ॥ ४५९ ॥ हरिसेण रिसहदत्तो, पडिवज्जइ तक्खणेण नवयणं । सयपत्रि पुत्तविवाहे, समुज्जुओ तेहि भणिओ य ॥ ४६० मयणोवमस्स अम्हे, दिनाउ वरस्स जंबुनामस्स । इय नाउँ कन्नाओ, धनं मन्नंति अप्पा ||४६१ ॥ इत्थंतरं मि भवियण-कमला परबोहणिक्क दिणनाहो । तत्थेव समागतुं, सुहम्मसामी समोसरिओ || ४६२ || अह सिरिसुहम्मगणहर- समागमस्सत्रण अमय संत (लि) तो कंदु व्व जंबुकुपरो परूढपुलंकुरो जाओ ||४६३|| तो तब्वंदणहे, जंबूकुमरो झडित्ति संचलिओ । पत्तो य पत्रणवेगं, रहमारुहिऊण तं ठाणं ॥ ४६४ || पणमिय सुहम्मसामिं, अन्यसमं सुगइ देसणं तत्थ । तस्स वयणाउ जायं, भववेरगं खणेणं च || ४६५ || तो नमिऊण सुहम्मं पुरद्वय विन्नवेइ सो कुमरो भयवं ? पव्वज्जमहं, गिव्हिस्तं भवभभव्विग्गो ॥ ४६६ ॥ आपुच्छिऊण पियरे, वयहे जात्र एमि अहमित्य । ता भयत्रं ठायव्वं, तुम्भेहिं ममोवयारट्ठा ॥ ४६७ || अह सिरिमुहम्नपहुणा, तहचि पडिवज्जि -
प्रकरणम्
॥१२१॥