________________
धर्मविधि
पभणिउं, पभावई आयरेण ते वणिए । सम्माणावइ तंबोल-पुष्फवत्थाइदाणेण ॥ १५४ ॥ इय अच्छरियं दह, तं सिरिदेवा- ICमकरणम् ॥१६॥
हिदेव पडिमं च । को नाम न पडिवजइ, जिणिदधम्मं जणो तत्थ ॥१५५॥ अन्नुन्नं च पयंपइ, जप्पडिमाएवि एरिस पभावो । तं वीरजिणं मुत्तं, नन्नो देवाहिदेवु त्ति ॥ १५६ ॥ नवरं मिच्छत्तपिसाय-परवसो उदयणो महाराया । तं आयरइ न धम्मं, अइदुल्लहबोहिओ जम्हा ॥ १५७ ॥ अह देवी नेहेणं, जणलज्जाए य उदयणो तत्थ । देवाहिदेवपुरओ, पिक्खणयं कारए रम्म ।। १५८ ॥ आइसइ पुरारक्खं, भद ! पुरं कारवेसु वेगेणं । सव्वत्थ हट्टसोहाइ, सुंदरं उज्झियपडायं ॥ १५९ ॥ तो आरक्खो
तक्खण-मेवागंतूण नयरमज्झमि । कारइ निवआएसं, समीहियं निययकज्ज व ॥१६० ॥ अह रहवरंमि आरो-विऊण तं | वीरनाहजिणपडिमं । पविसावेउ नयरे, आरंभइ उदयणो राया ॥१६१ ।। आगच्छंतं दट्टण, रहवरं कोउगेण नयरजणो । ॐ अब्भुटिए पुरेणं, अब्भुट्ठाण व तरस कयं ।। १६२ ॥ चलधयवडेहि तइया, तं वच्चतं व रेहए नयरं । गायंतं व सुरमणी,
महुरक्खरमंगलसरेहि ॥ १६३ ॥ पसरंतनंदितूरा-रवपडिसदेण संति घोसपरा। पडिमपवेसं दह, पत्ताओ दिसिवहूउच्च ॥ १६४ ॥ उच्छलिरबंदिकलयल-पडिरवपुरच्छलेण गयणयलं । आसन्नं सग्गजणं, आहवइ व तं च पिक्खेउं ॥१६५॥ हरिसभरनच्चिराणं, तरुणाणं चारुचरणपडिघाया। तदंसणाय पुहविं, पसुत्तमुट्ठावयंति व्व ॥ १६६ ॥ अह जणसंमदेणं, सो सिग्धं | गंतुमक्खमु व्व रहो । मंद मंदं पत्तो, वीयभयनयरमझंमि ॥१६॥ तप्पुरओ रमणीहि, थूलक्खयथालमालिया मुक्का । पुनलयाण परोहे, रेहइ आवालपंति व्व ॥१६८॥ अह तत्थ केवि रमणीउ, इंति सुन्नेवि नियघरे मुत्तुं । रहदसणपुन्नेणं, अप्पाणमसुन्नमायरि
॥१६९॥ के वि य पुण पत्ताओ, थाले परिवेसियंपि मुतूण । तिसियव्य रहालोयण-आणंदमयं रसं पाउं ॥१७०॥ तं रहमहिमं ला पिक्खं-तयाण लोयाण छहपिवासाओ। बीसरणेणं अवमा-णियव्व पासं न पत्ताओ ॥१७१ ॥ सो एवं दीसंतो, पूइज्जतो य