SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चरियं । जा सूरियाभदेवो, सोहम्मे एस उप्पन्नो ॥ २४४ ॥ सा पुण सूरियता, नाया विसदायिणि त्ति चितेउं । एगागिणी पणट्ठा. पत्ता भीमे अरन्नम्मि ॥ २४५ ॥ तत्थ भमंती अहिणा, दट्ठा जमकिंकरेण मुत्तेण । रुदज्झाणोवगया, मया गया छट्टनरयम्मि ॥ २४६ ॥ एसो य इत्थ पलिओ-बमाई चत्तारि पालिउ आउं । चविउ महाविदेहे, इब्भकुले होइसइ पुत्तो ॥ २४७ ॥ तत्थ य दढप्पइन्नाभिहो, इमो सुगुरुपायमूलंमि । गहियवओ उप्पाडिय-केवलनाणो य सिज्झिहइ ॥ २४८ ॥ इय वीरजिणाइटें, पएसिचरियं जणो सुणेऊण । जाओ सुथिरो धम्मे, पावियसिवसुक्खउदयंमि ॥ २४९ ॥ सिद्धान्तार्थमहानिर्भगवतः श्रीकेशिनः सन्निधौ, धर्मरत्नमिव प्रधानवचनैर्यद्वत्परीक्षादभुतम् । कल्याणकविवृद्धिकारणमुरीकृत्य प्रदेशीनृपो, जज्ञे निर्वृतिभाजनं सुकृतिनस्तद्वद्भवेयुस्तराम् ॥ २५० ॥ सत्सूत्रकृतश्रीप्रभसूरि शस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीदं, द्वार परीक्षाभिधमादिभूतम् ॥ २५१॥ उक्तं प्रथमद्वारं, धर्म परीक्षा च तत्र निर्दिष्टा । सा बोभवीति सम्यग् , जिनधर्मस्यैव लाभेन ॥ १॥ स च लाभो जन्तूनां कथमत्र स्यादिति क्रमायातं द्वारं द्वितीयमधुनाह-तस्य च प्रथमगाथेयम् धम्मस्स होइ लाभो, अणाइणो मोहणीयकम्मस्स । खयउवसमभावेणं, सो विय संजायए एवं ॥७॥ व्याख्या-धर्मस्य-सम्यग्दर्शनरूपस्य लाभ:-सम्माप्तिर्भवति, अनादेरदृष्टमूलस्य मोहनीयाभिधकर्मणः क्षयोपशमेनविनाशोपशान्तिस्वरूपेण सोऽपि क्षयोपशमः पुनरेवं वक्ष्यमाणप्रकारेण सञ्जायते चेत्याह-॥७॥ ASKAR -
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy