SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Cle+ ESC00+ विख्यातस्तस्य विरति:-निषेधः, सूक्ष्माणां च पृथिव्यादीनां षण्णामपि सावद्ययोगाविरतस्य गृहिणोऽरक्षा निवृत्तरभावात् १ तथा स्थूलालीकं-कन्यालीकादि पञ्चधा, स्थूलादत्तं-राजनिग्रहकारी परद्रव्याद्यपहारः ३, परयुवतीनां विवजनं-परकलत्राणामसम्भोगः ४ इच्छाप्रमाणं-धनधान्यादेनवविधपरिग्रहप्रमाणकरणं ५, दिग्मान-दशस्वपिपूर्वादिदिक्षु गमनप्रमाणं ६, भोगव्रतमित्युते ' भीमो भीमसेन ' इति न्यायाद भोगोपभोगव्रतं, तच्च अन्नाङ्गनादीनां भोगोपभोगाङ्गानां संख्याकरणं ७, अनर्थदण्डस्य विरतिः-पापोपदेशादित्यागः ८, सामायिक-सावद्यकर्मणां मुहूर्त त्यागः ९. देशावकाशिकं-दिखतपरिमाणसंक्षेपः १०, पौषधं-चतुःपव्यो कुव्यापारादिनिषेधः ११, अतिथीनां विभागो-मुनीनामन्नादिदानं १२, गृहिधर्मो शेय इति गाथाद्वयार्थः ॥४६॥ ४७ ॥ इदानीं सदृष्टान्तगृहिधर्मफलशालिनी गाथामाह श्य बारसहा सम्मं, सुविसुई जो करेश गिदिधम्म । सो निरुवमसुररिकिं, लहेश सुरदत्तसछुव ॥ ४ ॥ व्याख्या-इति-उक्तप्रकारेण द्वादशधा सम्यग्-गुरूपदेशेन सुविशुद्धं-अतीचाररहितं यो गृही करोति-धातूनामनेकार्थ स्वात् पालयति गृहिधर्म स निरुपमसुरद्धि-निःसीमदेवलोकलक्ष्मी लभते सुरदत्तश्राद्ध इव ।। ४८ ॥ तत्कथानकं चाह अस्थि सुपत्तसमिद्धा सयावि विप्फुरियकमलकोसट्टा । विलसंतरायहंसा, चंपानयरी कमलिणिव ॥१॥ लच्छीनाहुत्ति हरी-चंदो जं जणियजणगणाणंदो । जायजहत्थभिहाणो, हरिचंदो नीइ नरनाहो ॥ २ ॥ तत्थ कलासरिनाहो, अणुवमगुण UCSCRECRACT.
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy