________________
मन्नंतो सो वि चिंतेइ ॥ ३३ ॥ कुग्गाहवाहिबिहुरिय - देहेण मए इमो सुविज्जन्त्र | धम्मो एसओसहि - निही गुरु अज्ज संपत्तो ॥ ३४ ॥ तो नियपहुं पि कुग्गह - रोगाओ मोयएमि जइ कहवि । तो मज्झ अमचतं, मित्तत्तं वा हवइ सहलं ।। ३५ ।। सो चैव परममित्तं भवंधवाओ जो समुद्धरई । भिच्चेण वि किं तेणं, जो पहुदुक्खं विक्खे || ३६ || इय चितिय केसिगुरुं, पणइ भयवं ! भवन्नवाओ अहं । तुब्भेहिं समुद्धरिओ, जिणसासणपोयखिवणेण ॥ ३७ ॥ इन्दि कुणह पसायं, सेयवियाए विहारकरणेणं । जं अन्नाण विबोहे, तुम्हाणं पि हु हवइ लाभो ॥ ३८ ॥ तत्थ य पएसिया, नत्थियवाई वि संगमे तुम्ह । पडिबुज्झिस्सइ सम्मं, रविउदए कमलकोसुव्व ॥ ३९ ॥ तत्थ य तुम्हागमणे, जिणधम्मनिवस्स होइसइ आणा । संभावयामि एवं जं लद्धी एरिसा तुम्ह ॥ ४० ॥ अह केसिगुरू जंपइ, भो भक्ष्य वहमाणजोगेण । विहरिस्सामो तत्थ वि, जं मुणिणो ठंति नेत्थ ॥ ४१ ॥ इय गुरुमन्भत्थेउ, स सिद्धकज्जो गओ सठाणंमि । आहवणत्थं मुत्तुं, चित्तो चित्तं च गुरुपासे ॥ ४२ ॥ अह नाणेण वियाणिय, पडिवोहं तत्थ बहुयलोयाणं । संजमदिसिजत्ताए, मुणीण राया सयं चलिओ ॥ ४३ ॥ जो परिवारपरिगओ, पठाण संधुणिज्जइ जणं । लुडइ सव्वस्सहरे, धम्मपमायाइए चरडे ||४४ || उट्ठवइ मोहमच्छर-पमुहे वावारिणो महादुट्ठे । संहावर तहाणे, विवेयपसमाइए सुहए ॥ ४५ ॥ सव्वत्थवि लोआणं, अप्पइ धम्मुज्जमाइपुररक्खे । पयडेइ धम्ममग्गे, बहुविहसंदेदुम्मे || ४६ || अह सो सिरिकेसिगुरू, सेयवियाए कमेण संपत्तो । धम्मुव्व मुत्तिमतो, ठिओ य आसन्न उज्जाणे ॥ ४७ ॥ भणिया य संति तत्थ य, सचिवेणुज्जाणपालया पुव्वं । जे केवि इंति मुणिणो, सेयंबरधारिणो इत्थ ॥ ४८ ॥ लुंचियसिरमुहकमला, मलमइला दण्डकंबलधरा य । ते उज्जाणे एयंमि, आगया मह कहेयव्वा ॥४९॥ तत्तो आगयामेत्ते, कहियसरूवे मुणीसरे दद्धुं । उज्जाणपालया ते, गंतुं साहिति सचिवस्स ॥ ५० ॥ गुरु आगमणेण तओ, हरिसुकरिसेण पुरिओ अहियं । चित्तो मंती