SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ CREASURANCEO-CALLIGERMORE सत्थाह ! ॥ ८३ ॥ जाजीवगहियदिसिवय-पमाणसंखेवणं जमणुदियई । देसावगासियं तं, बीयं सिक्खावयं भद्द ! ॥ ८४ ॥ तत्तायगोलकप्पो, अप्पा चउसु वि दिसासु पसरंतो । पडिखलिओ तेण लहुं, वयमेयं गिण्हियं जेण ॥८५॥ पेसप्पओगकरणं १, सई २ रूवाणुवाय ३ माणयणं ४ । तह पुग्गलपक्खेवं ५, इत्थ विवजेसु सत्थाह ! ॥८६॥ सावज्जजोगविरई, सहसत्ति तवं | च चउसु पव्वेसु । हाणाइचायमिय पोसहति सिक्खावयं तइयं ॥ ८७॥ जं पोसइ मुहकम्म, धरेइ जीवं च कुगइनिवडतं । ता पोसहति भन्नइ, एयं दुक्करवयं गिहिणो ॥८८॥ संथारे १ उच्चारे २, तह आयाणमि अपडिलेहणयं ३। सुमरणअणवहाणं ४, अणायरं ५ इत्थ वि चएसु ॥ ८९ ॥ अतिहीणं जं दाणं, वसहीआहारवत्थपत्ताणं । तं अतिहिसंविभागं, चउत्थसिक्खावयं मुणसु ॥ ९० ॥ ज साहूग न दिन्नं, गिहि संतं फासुयं निराबाहं । तं भुंजिउं न कप्पइ, गिहिणा गिहधम्मनिरयस्स ॥ ९१ ॥ सच्चिने निक्वेवं १, तेण पिहाणं २ तहन्नक्वएरां ३ । मच्छरकरणं ४ काला-इक्कमदाणं च ५ इह चय ॥ ९२ ॥ एवंविहवयजुत्तो, धणं ववंतो य सत्तखित्तेमुदीणे य उद्धरंतो, होसु महासावओ भद्द! ॥ ९३ ॥ इच्चाइमुणिपरूविय-गिहिधम्मविहिं सवित्थरं सोउं । संवेगगुणसगाहो, पभणइ सुरदत्तसत्थाहो ॥ ९४ ।। भयवं इत्तियकालं, बालेण व जाणियं न धम्मफलं । संपइ पुण तुह पासे, पडिवन्नो एस गिहिधम्मो ॥९५॥ अह मुणिपासे सम्म, सुरदत्तो गिहिऊण गिहिधम्म । सोरीपुरम्मि चलिओ, सद्धासंवेगसंवलिओ ।। ९६ ॥ इत्तो य तत्थ जाओ, दुपहरसमओ सिहि ब्व संतत्तो । चिर अज्जियंपि छायं, हरइ रवी कुनिव इव लच्छि ।। ९७ ॥ जाया भाडसमाणा, मग्गा उत्तत्तवालुया अहियं । छायाविरहाओ इव, दीसंति दिसा सुसुन्नाओ ।। ९८ ॥ तो सत्याहो रहिओ, परिसंतो तवणतावअक्तो । तण्डाहाकिलंतो, सोरीपुरतीरउजाणे ।। ९९ ॥ अह सो तत्थोवविसइ, KA-SCHOCOCCANCIENCERIES
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy