SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ एआउ भावणाओ, बारससंखाउ सुत्तभणियाओ । सित्रमुहमिच्छंतेहिं, अणुदियहं भावणीयाओ ।। १५ ।। इत्यमुनोक्तप्रका रेण भवति जायते चतुर्विधः - श्रतुः प्रकारो धर्म इति गाथार्थः । तत्र दानफलं दृष्टान्तेन द्रढयन्नाह - सुद्धं दागं जेदिति, भत्तिजुत्तं सुसाहुपत्तेसु । ते इह जम्मे वि सिरीण, भायणं मूलदेवुव्व ॥ ३९ ॥ व्याख्या - ये भव्याः शुद्धं पूर्वोक्तद्विचत्वारिंशद् भिक्षादोषरहितं दानं ददति पच्छन्ति भक्तियुक्तं - श्रद्धासङ्कलितं केषु साधुपात्रेषु महामुनिषु ते इइ जन्मन्यपि आस्तां परलोके फलं तत्र तनिश्चयात् श्रीणां लक्ष्मीणां भाजनं - पात्रं भवन्ति मूलदेववत् । स च सम्प्रदायगम्यस्तथाहि erree वनियामिव, नयरं इह अस्थि पाडळीपुत्तं । जं पिक्खिऊण लोओ, सग्गकए कुणइ धम्मम ॥१॥ तत्थस्थि वीरसेणो नाम नरिंदो अउब्वषणुविज्जो । जस्स दिगंतेसु गुणो, आऊरियमग्गणो जाइ || २ || लाइनरूवविब्भम-गुणेहि सुरसुंदरिव्व पञ्चक्खा | वीरमई तस्स पिया, अच्छरियं जं कुलीण ति ॥ ३ ॥ तेसिं च मूलदेवा-भिहो सुओ सयलगुणगनिहाणं । बत्तीस लक्खणधरो, कुसलो बाहुत्तरिकलासु ॥ ४ ॥ विबुहेसु बुढो घम्मी, धम्मिओ रूत्रवं च रुवी । धुमहाधुतो, मायावी हवइ माई ॥ ५ ॥ सूरेसु तहा सूरो, कारुणएसुं च परमकारुणिओ । अइसरलो सरलेमुं, साहसिओ साहस || ६ || इय जेण जेण सद्धिं, संबज्झइ तस्स तस्स तब्भावं । अणुहरइ मूलदेवो, फलिहो इव सव्वदव्वाणं ||७|| खो जागमंतविज्जा-वलेहिं विविदेहि कोउगसएहिं । विम्हावंतो लोयं, नयरजणं भमइ सच्छंदो ॥ ८ ॥ सयलक
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy