SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ G OOCTOCAD5 ताडइ, गिरि व वजेण वजमुट्ठीए । तो हत्थी मयमुक्की, जाभी मुमुणि ब तकालं ॥ १०२ ॥ कोलावेऊण खण, सत्यनिउत्तेहि विविहभंगेहिं । हत्यारोहस्स करि, समष्पि झत्ति उत्तिन्नो ॥ १०३ ॥ र्चितइ महसेणनिवो, कत्थ वि निवबंसमंदणं एसो। इहि च ममुवयारी, ता सम्माणस्स जुग्गु नि ! १०४॥ सिंगारियसव्वंग, निवेसिउं कुंजरम्मि तो कुमरो । रन्नो पवेसिओ सो, उत्तंभियधयवडे नयरे ॥ १०५ ॥ दंसिज्जतो अग्गंगुलीहि अग्धंजलीउ गिण्हतो । आसीसावयणाई, निसुणतो नयरनारीणं ॥ १०६ ॥ भट्टैहि व लोएहि, थुव्वतो निवइदिन्नपासाए । पत्तो विच्छड्डेणं, ठिओ तहिं जुवनरिंदू व ॥ १०७ ।। तो महसेणनिवेणं, दिन्नं रइरूवकनयाण सयं । सो परिणइ सुमुहत्त, अपयासियनियकु - लकमोऽवि ॥ १०८ ॥ ताहि समं विसयसुह, भुंजतो सो सुहेण तत्थ ठिओ । देसंतरेऽवि पत्ता, गुणिणो नजति सगुणेहिं ॥१०९ ॥ चत्तनियट्ठाणाणि वि, पत्ताई दूरदेसपत्ताई । सविसेसजायअग्घाई, कस्स रंग न जणयति ? ॥ ११ ॥ कुमरो तत्थ सुहेणं, ठिओऽवि मयणावलि सुमरमाणो । तं सव्वंपिहु हियए, मन्नं सुन्नं अरबंव ॥१११।। तत्थ य ठिओ कमारो, परिणइ बहयाउ खयरकनाओ । काउवि सयंवराओ, समरं काउं च काओऽवि ॥११२ ॥ तो महपउमकुमारो संजाओ चरदिसामु विक्खाओ । नाएणं चाएणं रूवेणं बलगुणेहिं च ॥ ११३ ।। इत्तो य हथिणपुरे, सीसो मुणिसुन्नयस्स विहरतो । पत्तो सुब्बयमूरी, ठिओ य आसन्नउज्जाणे ॥११४।। उज्जाणपालयाओ, नाउं पउमुत्तरोऽवि नरनाहो । विण्हुकुमाराइजुओ, नमसणत्थं गओ तत्थ ॥ ११५ ।। विहिणा वंदिय मूरिं, पुरओ उवविसइ परियणसमेओ । मूरोऽवि ससंवेयं, आइक्खइ धम्मकहमे।। ११६॥ भो भो धम्माउ चिय, अत्थाईया हवंति पूरिसत्था । ता मु चिय कायन्बो, REACHER
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy