________________
गमिव पत्तो तत्थ इत्थजणो ॥ ९० ॥ सो गव्वमुव्वहंतो, सहत्तणे मंतिउब्ब मंतम्मि । जा चालणीइ सलिलं, पक्खिवर अहमहमिगाए ।। ९१ ॥ ता तत्थ तुंगगिरिवरसिंगावडियं व ठाइ नेव जयं । तत्तो कसिगच्छाओ, घणु व्त्र इत्थीजणो जाओ ।। ९२ ।। इय जाव विगुत्ताओ, ताओ सव्वाओ नयनारीओ । ता जंपेइ सुभदा पुरआं नियसासुबाईनं ॥९३॥ अम्म ! तुम्हाणा, अहमवि विन्नासयामि अप्पाणं । तो ताहिं हसिय भणियं, संभाविज्जइ तुह सहतं ।। ९४ ।। जइ एयाउ सईओ, तरंति उग्घाडिउं न दाराणि । ता तुममुग्वाडसि जा, *मुणिभत्ता भन्तुना चत्ता ॥ ९५|| तत्तो भइ सुभद्दा, संते कंकणेण इत्थमि। किं दप्पणेण अंबे ! ममावि तं पिक्खसु परिक्वं ॥ ९६ ॥ अह सासुवाइ भगियं किं बहुए तुंड डवेणिमिणा । गिण्हसु चालणियमिमं, खिविय जलं दंससु सइत्तं ।। ९७ ।। तं चालणं सुभद्दा, गिण्डिय पक्खिवइ तीइ जा सलिलं । ता तं न गलइ हिट्ठा, अछिद्दभायणनिहित्तं च ।। ९८ ।। तं पिवखऊग जाओ विच्छाओ तीइ सामुयाइण । जलव्वि पुनिमाए, उल्लसिओ बुद्धदासोऽवि ।। ९९ ।। अह चालणिखित्तजला पत्ता सा जत्थ अस्थि नरनाहो । सयलपुरीजणसाहओ, किं कायव्वं ति मूढमणो ॥ १०० ॥ तो जलपूरियचालणि हत्थं दहुं सुभद्दमायति । असुर संतो समत्थजणपरिवुडो राया ॥। १०१ । आगच्छेसु महासइ !, साइसए असमसीळसुरमहिए । उग्वाडनु दाराई, विहिऊण प सायमम्हाणं ॥ १०२॥ इय अच्छरियं दहुँ, सुरसिद्धगणा समागया तत्थ । रायावि निययछत्तं, धारेइ सुभदसोसम्म ॥१०३॥
* 'मुणि भुत्ता' प्रत्यंतरे.