________________
वि ॥ १८३ ॥ तत्थ महाकट्ठेणे, कुम्मासे पाविऊण गामबहिं । जा वचइ जळतीरे, कमो भोषणाएं ॥ १८४ ॥ ताव तवसोसियंगो, महत्पभावो महासुणी दिट्ठो । मासोपवासपारणहेडं गानंमि पवितो ।। १८५ ।। तं दवणं असरिसहरिसवसुभिज्ञमाणरोमंचो । चिंतेइ मूलदेवो, अहो महप्पा मुणी एसो ॥ ९८६ ॥ एरिससुपत्तखित्ते, खित्तं अन्नाइ - बीयमइसुद्धं । सद्धारससंसित्तं, अनंतफलदायगं होइ ॥ १८७ || मह एइच्चिय इन्हि, कुम्मासा संति देसकालुचिया । गामो एस अदाया, इन्हि दिट्ठो मएणावि ॥ १८८ ॥ एसासन्नो गामो, अवरो चिट्ठा अहं तु तत्थ गओ | अन्नं किंपि हिस्सं, ता एए देमि एयस्स ||१८९ ॥ इय चिंतिऊण भत्तोइ, मूळदेवेण साहूणो तस्स । दिना ते कुम्मासा, * पढियं च हरिसेण ।। १९० ।। धन्नाणं खु नराणं, कुम्मासा हुंति साहुपारणए । हिययंमि अमायंते, एवं हरिसे कए पयडे ।। १९१ ॥ गयणंगट्टियाए, महरिसिभत्ताइ देवयाइ तओ । भणियं सुंदर ! तुमए, भरिओ नियपुन्नभंडारो ।। १९२ ।। गाहाए पुन्बई, पढि हरिसो (य) पयडिओ तुमए । ता वच्छ ! जहारुइथं, मग्गसु तं पच्छिमद्वेण ॥। १९३ ।। इय देवोए वयणं, सोउं
मूलदेवो वि । गणियं च देवदत्तं, दंतिसहस्सं च रज्जं च ॥ १९४ ॥ तो देवयाइ बुत्तं, निश्चितो वच्छ ! वच्चसु इयाणि । संपज्जिस्सर एयं, महरिसिदाणाउ तुह सिग्धं ।। १९५ ।। तं आयन्निय तुट्ठो, भत्ताइ महामुणिं पणमिऊण । आसन्नगामलद्धा- हारेणं पारणं कुणइ || १९६ ।। पत्तो कमेण विन्ना-यडंमि वसिओ य पहियसालाए । सुमिणंमि निसाअंते, पिक्खइ चंदं सुहपविद्धं ।। १९७ ॥ तत्येगो कप्पडिओ, सुमिणनिणं चैव पिक्खिय पबुद्धो । साहेइ सत्थियागं, विवारिडं ते तओ बिंति ।। १९८ ।। ससिबत्तुळमज्ज तुर्म, भिक्खाए सगुडमंडगं कहसि । सो भणइ मज्झ एयं पि, होउ सुमिणप्पभावेण