________________
मोहिनाणो तनो । महयाए रिद्धीए, सिरिवीरं वंदिउ पत्तो ॥ १९० ॥ विहिपूर्व वीरजिणं, गोय पमुहं च ननिय समणगणं । नट्टविहिं दंसे, संपत्तो सो सुरो ठाणं ॥ १९१ ॥ अह गोयमगणनाहो, को एस सुरु त्ति पुच्छए सामि । तो तिजयगुरू वीरो, कहेइ से पुनभवचरियं ।। १९२ ।। जह रायगिहे नंदो, मणियारो गहिय भगिहिवम्मो। ददुरभवमणुगलिय, जो सोहम्मे सुरो जाओ ॥ १९३ ॥ तत्थ पलिओवमाई, चउरो परिपालिकण आउमिमो । चविं महाविदेहे, उप्पन्नो सिवसुहं 15 लहिही ।। १९४ ॥ इय नंदसिद्विचरियं, जिणपन्नत्तं जणो मुगेऊग । मिच्छत्तदोसविगमे, वियरविणो लहइ उदयं ॥ १९५॥ कर्मव्याधिविवाधकं जिनमहावद्योपदिष्टक्रिय, दृष्टप्रत्ययमुत्तमौषधमिव स्वीकृत्य धर्म हितम् । यो दृष्ट्वा निजबुद्धिकल्पनवशान्मु
चेत्तदुक्तं विधि, पश्चात्तापपरः स नन्दमणिकृत श्रेष्ठीव दुःखी भवेत् ।। १९६ ।। सत्सूत्रकृतश्रीप्रभरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थित धर्मविधावितीह, दोषाभिधं द्वारमिदं चतुर्थम् ।। १९७ ।।।
द्वारं चतुर्थमुक्तम्, दोषाः कथिताश्च तत्र धर्मघ्नाः। तेषां त्यागस्तु स्या-दुपदेशाद्धर्मदातॄणां ॥१॥ सद्धर्मदायका: ते स्युः, कीदक्षा इति क्रमायातम् । द्वारं पञ्चममधुनाह, तस्य च प्रथमगाथेयम् ।। २ ॥ पञ्चविहायाररया छज्जीवनिकायरक्खणुज्जुत्ता। पंचसमिया तिगुत्ता, गुणवंत गुरू मुणेयव्वा ॥२२॥
____ व्याख्या- पञ्चविधाचाररता -ज्ञानादिपञ्चविधाचारपालकाः, पड्जीवनिकायरक्षणे युक्ताः -एड्जीवनिकायः पृथ्वीकायादिस्तस्य रक्षण-पालनं तस्मिन्नुयुक्ता-उद्यमिनः, पञ्चसमिताः-ईर्या १ भाषै २ षणा ३ दाननिक्षेपो ४ त्सर्गप समितितत्पराः, त्रिगुप्ता -मनोवचनकायगोपनसमर्थाः, गुणवन्त इति-गुणाः पत्रिंशत्सङ्ख्या प्रमिता विद्यन्ते येषां ते गुणवन्तः ते चामी