SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् धर्मविधि ॥११॥ गंठि त्ति सुदुन्भेओ, कक्खडघणरूढगूढगांठ व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥ १२ ॥ व्याख्या-प्रन्थिरिति सुदुर्भेदो-दुःखभेद्यः कर्कशघनरूढगूढग्रन्थिरेव' तत्र कर्कशो-रूक्षो, घनो-निविडो, रूढो-निष्पन्नो, गृढो-गुपिलः, स चासौ कर्मग्रन्थिश्चेति, तद्वज्जीवस्य 'कर्माजनितः' कर्मोत्पन्नो 'घनरागद्वेषपरिणाम:' कोऽर्थः ? यथा वल्कादिनिष्पन्नः कश्चित्तथाविधो निबिडग्रन्थिटुब्भेदो भवत्येवं रागद्वेषपरिणामोऽपि यः सम्यक्त्वप्राप्तिनिबन्धकोऽनन्तेनापि कालेन जीवन भिन्नः स इह ग्रन्थिज्ञेयः ॥ १२ ॥ तद्भेदानन्तरं यल्लभते तदेवाह काऊण गंठिभेयं, सम्मत्तं पावएऽनियट्टीए । पलियपहुत्ते, कम्माण-मुवगए देसविरयाई ॥ १३ ॥ व्याख्या-'ग्रन्थिभेदं कृत्वा सम्यक्त्वं सम्यक्तत्त्वश्रद्धानरूपं अनिवृत्तिनाम्ना तृतीयकरणेन जीवः पामोति ततश्च 'कर्मणां 'पल्योपमपृथक्त्वे' द्विप्रभृतिरानवभ्य इति रूढ्या प्रसिद्धेऽपगते-तिक्रान्ते सति देशविरत्यादीन् प्राप्नोति ॥ १३ ॥ तत्माप्तौ यद्विधेयं तत् सदृष्टान्तमाह धम्मं अलद्धपुवं, दंसणजुत्तं सुदुल्लहं लहिउं । राया उदायणो इव, विसुद्धबुद्धीए धारिज्जा ॥ १४ ॥ CANCCCEOPLEASECRECOMMERCELONI ११॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy