SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 15911593456 व्याख्या-'धर्म' देशविरत्यादिरुपमलब्धपूर्व, 'दर्शनयुक्तं' सम्यक्त्वसहितं, 'सुदुर्लभं' दुःप्रापं 'लब्ध्वा' प्राप्य किं कुर्या- 181 दित्याह-उदायनराजवत् 'सदा सर्वकालं 'विशुद्धबुद्धया' निर्मलपरिणामेन 'धारयेत् ' विभृयादिति गाथाथेः ॥ १४ ॥ भावार्थः कथानकगम्यः, स चायम् अत्थिह जंबुद्दीवे भारहखित्तस्स दाहिणे खंडे कमलु व्व सिरिनिवासो,देसो सिरिसिन्धुसोवीरो ॥१॥तत्यत्थि विविधणकणमणिकणयसमिद्धसयललोयाण सव्वत्थ वि वीयभयं,वीयभयं नाम वरनयरं॥२॥तम्मि सुविसालवंसो,ललियगई पयडदाणदुल्ललिओ। सत्तंगसलहणिज्जो, हत्थि व्व उदायणो राया ॥३॥ अंगीकयवित्तगुणा, सिणेहपरिपूरिया दसासुइया । देवी पभावई से, पभावई दीवियासरिसा॥४॥सिरिचेडयनिवधया.विसुद्धपक्खेहि रायहंसि व्व । जा आहारइ निच्च,पयकमल बद्धमाणस्स॥५॥तेसिं आसि कुमारो,अभीइ नामेण गुणगणाधारो । पत्तजुवरज्जभारो, सरणागयवज्जपायारो॥६॥रन्नो य भायणिज्जो,केसी नामेण विगयवयणिज्जो. अणुवमतणुरमणिज्जो, निवस्स सुयठाणगणणिज्जो ॥७॥राया वि सिंधुसोवीर-पमुहदेसाण सोलसंखाण । तिसयाण तिसट्ठीणं, तह वीयभयाइनयराण ॥ ८॥ महसेणप्पमुहाणं, दसरायाणं च मउडबद्धाणं । सामित्तणं कुणतो, रज पालेइ नीईए॥९॥ इत्तो य अत्थि चंपा-नामेण पुरी अचंपिया रिउणा । तत्थासि सुन्नयारो, कुमारनंदि त्ति सुपसिद्धो ॥ १० ॥ धणउ व्व बहुधणड्ढो, मेरु व्व सुवन्नरासिसोहिल्लो । मयणु व्व रूबवंतो, जो विक्खाओ नयरिमझे ॥११॥सो पुण इत्थीलोलो, जंज पिक्खइ सुरुवियं कन्नं । तं तं परिणइ दाउं, पंचसयाई सुवन्नस्स ॥ १२ ॥ एवं परिणतेणं, पंचसई मीलिया कलत्ताण, निरुवमसोहम्गाणं, ताहि समं भुंजए भोगे ॥ १३ ॥ तस्सासि परममित्तो, सयावि जिणधम्मकम्मअणुरत्तो । अइनिच्चलसम्मत्तो, नायलनामा समणभत्तो ॥ १४ ॥ अह अन्नया कयाई, कुमारनंदी असोगवणियाए । नारीकुंजरसरिसो, कीलेइ पियाहि सह
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy