________________
तत्थेव स्रुओं समुपपन्नो || ८७ ॥ अह तम्मि जायमेत्ते, सूईरोगेण धारिणी देवी । मरिऊणं उत्पन्ना, देवी ससिणो विमाणम्मि || ॥ ८८ ॥ तो अवहिन्नाणाओं, पुच्वभवं मुणिय सुयासिणेहेण । महिसीरूवं काउं, खीरं पाए तं पुत्तं ॥ ८९ ॥ धाईवि हु अणवरयं, तरुनियरफलाइ आहरेमाणी । कत्थवि भुयंगमेणं, दट्ठा पंचत्तमणुपत्ता ॥ ९० ॥ तत्तो पिया सयं चिय, लालइ पालेइ तं सुयं बहु । पोस वणधनेगं, घाईभावं च दंसंतो ॥ ९१ ॥ वक्कलचीरेहि जओ, स वढिओ पढममेव उप्पन्नो । पिउणा तस्स तहिं, वक्कलचीरित्ति नाम कर्यं ।। ९२ ।। अह सो तत्थ निरक्खर - नरु व्व अद्दिट्ठमाइओ संतो । कमसो पवडूमाणो, संजाओ जुव्वणाभिहो ||१३|| आजम्मबंभयारी, सो इत्थीणं न नाममवि मुणइ । पिउपायपरमसेवा परो य उज्जमइ तबकरणे ॥ ९४ ॥ अह रज्जज्जवाल - मणेण सुणियं पसन्नचंदेणं । धारिणिकुक्खिसंभूओ, पिउपासे अस्थि मे बंधू ॥ ९५ ॥ सो कस्तु त्ति कहं वा, करिसई मज्झ चिgs कहं वा । इय जाओ रणरणओ, चित्तंमि निवस्स अइगरुओ || ९६ || तो चित्तयरे पभण, तवोवणत्थस्स बंधु मज्झ । रूत्रं लिहिडं आणह, अह ते विहु तत्थ गंतूण ॥ ९७ ॥ वकलचीरीरूवं, जहवत्थावयववन्नपरिपुनं । आलहिऊणं आणिष, दंसंति पसन्नचंदस्स ॥ ९८ ॥ राया तमप्यतुलं, रूवं दट्ठूण बंधुनेहेण । अंसुपवाहाउलिओ, सेलु व्ब सनिज्झरो जाओ ।। ९९ ।। जंपेतभोगो, ताओ आयरउ दुकरंपि वयं । मह भाउगो य बालस्स, जुज्जए नेव वणवासो ॥ १०० ॥ रज्जसुहदहनिमग्गो, हा हं कीलामि हंस इव इत्थ । मह भाया वणावत्तिं, काउं जीवइ पुलिंदु व्व ॥ १०१ ॥ ताओ विन मानस्सर, तस्साणयणं सिणेहसंबंधा । रज्जंपि मह न जुज्जइ, अविभागिणि तम्मि रज्जस्स ।। १०२ ।। आरभिउ व्व जीवो, सोविहु कट्ठे एइ इह नरे । इय ववसिऊण राया, वेसाओ आइसइ एवं ॥ १०३ ॥ णिवेसेणं गंतुं, अंग फंसेहि खज्जभुज्जेहिं ।