________________
करणम
SAROA5
विषि संपत्तो रायभवणम्मि ॥ ५५॥ अह नमुई रयणीए, कोवंधो साहुपारणनिमित्तं । एगागी खग्गकरो, संपत्तो तम्मि | ॥८॥
उजाणे ॥ ५६ ॥ उग्गीरिऊण खग्गं, जाव पहारं पयच्छइ मुणीणं । ता सासणदेवीए, तहेव सो भिडं मुक्को ॥५७॥ जाए पभायसमए, दिवो लोएण लेवघडिउ न । विनायवइयरेणं, निवेण निभत्यिो य बहुं ॥ ५८ ॥ अह गिहिय सव्वस्सं, अहिव्व निक्कासिओ सदेसाओ । तत्तो परिभभंतो, संपत्तो इत्थिणपुरभ्भि ॥ ५९॥ तत्थ महपउमनाम, जुबरायं ओलगेइ निच्चपि । तेण वि को पमाणं, सो सचिवपयंमि ठविऊण ॥ ६०॥ अह सीहबलाभिक्खो, सीमालो वप्पदुग्गवलकलिओ। महपउमकुमरदेस, लूडइ सम्वत्य निस्संको॥ ६१ ॥ कुमरेण निययसिन्न, तदुवरि संपेसियं तओ तेण । दुग्गबलेणऽभिभूयं, बलिऊण विलक्खमायाय ॥ ६२ ।। कुमरेणुत्तो नमुई, गहणोवायं इमस्स दुग्गस्स । किं किंपि मुणसि? सोऽवि हु, भणइ ममं तत्थ पेसेह॥६३।। अह सचिवो बलकलिओ, चलिओ तस्सुवरि कुमारआणाए । पच्छा | वचतो, सो सुद्धिं गिण्हइ चरेहि ॥ ६४ ॥ तं नाउं नीहरिउ, दुग्गाओ अह बलेण अद्धेण । रुंधाविऊण दुग्गं, समरं गिण्हेइ सह तेण ६५॥ अप्फालियरणतुरं, फुरंतनीसाणबहिरियदिगंतं । जायं बलाण दुण्हवि, जुझं बहुजीवघायकर
॥ ६६ । पाडियगयघडतुरयं, रुलंतवरमुहडधडसयाइन । दट्टण रणं नट्ठो, दुग्गं सरिऊण सिंहबलो ॥६७ ॥ तं नासतं । द९, फारका नमुइवयणओ टुक्का । फरएहि छाइऊणं, तेवि हु गिण्हंति जीवंतं ॥ ६८ ॥ अह तं गिण्डिय नमुई, आगंतुं
अप्पए कुमारस्स । कुमरोवि भणइ तुटो, सचिव ! वरं मग्गसु जहिर्ट ।। ६९ ॥ तो भणइ नमिय नमुई, एस वरो देव ! तुज्झ भंडारे । थविओ चिटउ नवरं, दायबो मग्गिो मज्झ ॥ ७० ॥ इय वच्चंते काले, जालादेवीइ कुमर
%A5%
वाय इमस्स दुग्गस्स ।
साचो बलकलिओ,
चहि ॥ ६४ ॥
त
CEOS
*॥८॥