________________
विधि |३७||
165796
जम्हा उ जे लोहा, गुरूणो नवसायरे पवहणं व । अप्पामि परंमिय, हवंति ते तारगा नन्ने ॥ २५ ॥
व्याख्या- यस्मात् कारणात् ये गुरवोऽलोभा लोभरहिताः प्रवहणवत् प्रवहणानीव तान्यप्यलोहानि भवन्ति सोहानां जले तरणाभावादिति, प्राकृत ( त्वात् ) शब्दश्लेषः । क्व ? भवसागरे-भव एवापारत्वात्समुद्रस्तस्मिन् ते किं कुर्वन्तीत्याह - आत्मनि परस्मिंश्च भव्यजने तारकाः - पारहश्वानो भवन्ति न लोभादिग्रहग्रस्ता इति गाथार्थः ॥ २९ ॥ इदानीं सद्गुरुप्रसादमाहात्म्यं दृष्टान्तेन स्पष्टयन्नाह -
अह अज्जसुहत्थीणं, गुरूणं गुरुयप्पसायमाहप्पा |
·
पत्ता संपइरन्ना, निरूमसुक्खाण रिंबोली ॥ ३० ॥
व्याख्या- यथेति दृष्टान्तोपन्यासे आर्यमुहस्तीनां गुरूणां - आचार्याणां गुरुप्रसादमाहात्म्यात् माकृतत्वादलुप्तपश्चमीको निर्देशः प्राप्ता- लब्धा सम्मतिनाम्ना राज्ञा - भूपालेन निरुपम सौख्यानां - निःसीमशर्मणां रिव्छोलिः समूहः इति गाथार्थः ॥ ३० ॥ भावार्थस्तु कथानकगम्यः, स चायम्
सुरअमुरजोइवंतर-विज्जाहरनरपहूहि पणिवइओ । आसि जिणो सिरिवीरो, वीरो अपच्छिमो भरहे ॥ १ ॥
प्रकरणम्
।। ३७ ।।