________________
3344ECREA5
एयाओ ॥ २६५ ॥ तो आह निबंधेउं, अन्नस्स इमाणि दिज मा तत्तो । वाएइ थूलभई, जा निम्माओ तहिं जाओ ॥ २६६ ॥ तो ठविओ सरिपए, विहरइ बहुसीसपरिवुडो.भरहे । पडिबोहइ भवियजणं, अवणेतो संसयसयाई ॥ २६७ ॥ वीरजिणमुक्खगमणाउ, निग्गए सत्तरिम्मि वाससए । सिरिभद्दबाहुसामी, सग्गं पत्तो समाहीए । २६८ ॥ सिरिथूलभद्दसामी, चोदसपुवीण अंतिमो इत्य । अमजुगप्पहाणो, जाओ सिरिवीरतित्यम्मि ।। २६९ ॥ अजमहागिरिमूरी, अज मुहत्यी य तस्स दो सीसा । जाया दसपुव्वधरा, तेसिं दाऊण नियगच्छं ॥ २७० ॥ सिरिथूलभद्दसामी, पालियदसविहसुसाहुवरधम्मो । तइयभवसिद्धिगामी, संपत्तो देवलोगम्मि ।। २७१ ।। तम्मि गए सुरलोयं, वत्थुदुगेणाहियाई पुब्वाइं । चउरो वुच्छि नाई, सेसं अणुसज्जियं पच्छा ।। २७२ ।। पुवाणं अणुओगो, संघयणं वज्जरिसहनारायं । सुहुममहापाणाणि य, वुच्छिना थूलिभदंमि ॥ २७३ ।। दुरंतवेश्याव्यसनावशोऽपि, जज्ञे त्रिलोकीतलगीतकीर्तिः । श्रीस्थूलभद्रः किल साधुधर्मात् , ततो जनस्तत्र यतेत कामम् ॥२७४।। इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यगम् । सुसाधुधर्ममाहात्म्यं, स्थूलभद्रचरित्रतः ॥ २७५ ॥ इतः क्रमसमुद्दिष्ट-गृहधर्मस्य साम्पतम् । विधिप्रकाशिनीमेनां, गाथामित्याह सूत्रकृत् ॥ १ ॥
जश कहवि हु असमत्थो, विसयपिवासाइ सयणनेहेण ।
नीरुत्तेण परीसह-लग्गो गिहिधम्ममवि कुजा ॥ ४५ ॥ व्याख्या-यदि-चेत् कथमपि असमर्थो-यतिधर्मकरणाक्षमः, कयेत्याह-विषयपिपासया-भोगतृष्णया तथा स्वजनस्ने
15646ॐॐॐ93HISGA