________________
प्रकरणम्
धमविधि ॥६५॥
र कुमरैण कलानिऊणेण, ठाणयं जाणिऊण सा पिढे । मुट्ठिपहारेण हया, खुजतावणयणकएग ॥ ४१ ॥ तो संजाया स-४
रला, सा उत्तारियगुणच धणुलट्ठी । हिययंमि तदुवयारं, तं च करे धरिय नेइ गिहं ॥ ४२ ॥ दद्रूण देवदत्ता, तं वामणां पि असमलायन्नं । हरिसवसुप्फुल्लमुही, लहु दावइ आसणं तस्स ॥ ४३ ॥ अह सो तत्थ निसन्नो, तंवोलं देइ से सहत्थेण । खुज्जत्तहरणवत्तं, दासी तीसे पुरो कहइ ॥ ४४ ।। सो सविसेस गणिया, तइ सकलाकोसलेण हरियमणा। तब्बयणा मयपाणं, कुव्वती चिट्ठए जाव ॥ ४५ ॥ ता तत्थ नयरवासी, आगंतुं वीणवायगो एगो । वेसाइपुरो तइया, वायइ वोणं अइसुलीणं ।। ४३ ॥ तो तक्कलाई रंजिय-हियया तं आह देवदत्तावि । भुवणब्भहियमहो ते, वीणाइ अउव्य नेउन्नं ॥४७॥ जंपेइ मूलदेवो, जाणइ उज्जेणिसतिओ लोओ । नियनेउन्नेण अहो, सारासारं गुणवियारं ।। ४८ ॥ सो गणियाए भणिओ, कि किंपि हु अत्थि दूसणं इत्थ । उवहससि जेण एवं, उज्जेणिजणं तुम भद्द ! ॥४९॥ सो भणइ अत्थि केसो, तंतीए कक्करो य वंसम्मि । तं दंससु त्ति वुत्तं, अप्पावइ तस्स सा वीणं ॥५०॥ साउ ककरं कढिऊण, उबलिय तंतिमझाओ, केसंच दंसिऊणं, तं वीणं वाइडं लग्गो ॥५१॥ अह तत्थ वीणवायनेउन्नं, तेण दंसियं जेण । विहिया परियणसहिया, हयहियया तकखणं वेसा ॥ ५२ ॥ ता भणइ वीणकारो, पणमित्तु कयंजली कुमारं त। सिक्खाणुयस्य वीणाइ, मह तुम होसु आयरिओ ॥ ५३ ॥ उल्लवह मूलदेवो, अहंपि सम्मं न चेत्र जाणामि । नवरं मुणेमि एयं, जे वीणावायगे निउणा ॥५४॥ वेसा जपइ सुंदर-कहेसु ते वीणवायगा कन्थ । सो भणइ सुणसु भद्दे !, पाइलिपुत्तमि नयरम्मि ।। ५५॥ चिठ्ठइ विक्कमसेणो, उवज्झाओ मूलदेवनामो य । रायमुभो चंदो इव विमल कलाकलियसव्वगो ॥५६॥ किंचिंवि विन्नायगुण, ४
॥६६