SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ SASARSHASSSSSSS व्याख्या-द्वितीयतृतीयकषायानां-अप्रत्याख्यानप्रत्याख्यानावरणनामधेयानां क्रोधादीनां यथासङ्ख्यं संवत्सरचतुर्मासगामिनां तिर्यग्मनुष्यगतिहेतुनामुदये देहिनो द्विविधामपि देशविरतिसविरतिरुपां विरतिं वमन्ति-भुक्तकलमौदनवदुद्रिन्ति, चशब्दो यथासङ्ख्यसूचकः ॥ १९ ।। अथ चतुथेकषायचतुष्कस्वरुपमाहसंजलणाणं पच्चक्खाणुगामिणं देवगइनिमित्ताणं । उदए वयाइयारो, ते सम्माई न हि हणंति ॥२०॥ व्याख्या-सज्वलननाम्नां क्रोधादीनां पक्ष-अर्द्धमास यावदनुगामिनां देवगतिनिमित्तानामुदये व्रतातीचारो मूलोत्तरगुणविषयो भवति, अयमत्र भावः-सामायिकादिपञ्चविधचारित्रमध्ये यथाख्यातचारित्रं तावत्सज्वलनानामुदये सर्वथैव न लभ्यते, शेषस्यापि सामायिकादिचारित्रचतुष्कस्यैते देशघातिनो न सामस्त्येन भङ्गकारिणः, हि यस्मात्ते सम्यक्त्वादीन् पूर्वकषायहतान् न नन्ति-न विनाशयन्तीति गाथार्थः ॥२०॥ ननु कषायकलुषितः सम्यवत्त्ववानपि कश्चित् कुगतिं गतः ? इत्याह| जह पढमकसाएहिं, चुयसम्मत्ताइधम्मपरिणामा ।नंदमणियारसिट्टी, अइरा तिरियत्तणं पत्तो ॥१॥ व्याख्या-यथा प्रथमकषायैरनन्तानुबन्धिक्रोधादिभिश्युत : सम्यक्त्वादिधर्मपरिणामो नन्दमणिकारनामा श्रेष्ठी अचिरात्2 स्तोककालेन तिर्यक्त्वं प्राप्तो-मृत्वा दर्दुरो जात इति माथार्थः ॥ २१॥ भावार्थः कथानकगम्यः स चायम् अत्थित्य जंबुद्दीवे, मज्झिमखंडंमि भरहखित्तस्स । मगहा नाम जणवओ, तिलयसमो भुवणलच्छीए ॥१॥ तत्थस्थि तुंगपायार-सोहियं सपललोयमणहरणं । ससिरीयं रायगिह, नाम पुरं रायगेहं व ॥२॥ सम्मत्तगुणनिवासो, नासियनिस्से
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy